________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णकादिविस्तारः
९७ "गोयमा" इ समणे भगवं महावीरे भगवं गोयमं आमन्तेत्ता एवं वयासी-' एवं खलु, गोयमा" ॥
35. 13. अड्ढे [जाव] अपरिभूए. The passage is as foliows:
अड्ढे दित्ते वित्त वित्थिण्णविउलभवणसयणासणजाण 5 वाहणे बहुधणबहुजायरूवरयए आओगपओगसंपउत्ते वि. च्छडियपउरभत्तपाणे बहुदासीदासगोमहिसगवेलगप्पभूए बहुजणस्स अपरिभूए ।
35. 14. बहूणं नगरनिगम जहा आणन्दो. The full passage runs as follows:
10 बहूणं नगरनिगमसेठिसेणावइसत्थवाहदूयसंधिवालाणं बहुसु कज्जेसु य कारणेसु य मन्तेसु य कुडुम्बेसु य गुज्झेतु य रहस्सेसु य निच्छपसु य ववहारेसु य आ. पुच्छणिज्जे पाडपुच्छणिज्जे सयस्स वि य णं कुडुम्बस्स मेढी पमाणं आहारे आलम्बणं चक्खू , मेढीभूए जाव 15 सव्यकज्जवडावए योवि होत्था ॥
35.16. आइगरे जहा महावीरो. The description will be found under समगेणं जाव संपत्तेगं in this Appendix.
37.15. रिउव्वेय [जाव] सुपरिनिहिए. Full passage runs as follows:
20 रिउवेयजउब्वेयसामवेयाथव्वाणं इइहासपञ्चणाणं निघण्टुछट्ठाणं सङ्गोवङ्गाणं सरहस्साणं एयंपरिजुत्ताणं धारए सारए पारए सडङ्गवी सहितन्तविसारए संखाणे सिक्खाकप्पे वागरणे छन्दे निरुत्ते जोइसामयणे अन्नेसु य बम्हनगेसु सत्थेसु सुपरिनिहिए ।।
25
For Private and Personal Use Only