________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निरयावलियासु
रायपसेणियसुत्त, particulary to pages 13-54 the आगमोदयसमिति edition.
36-10 भन्ते...पुच्छा । कूडागारसाला । सरोरं अणुपविठ्ठा । gequat. These expressions refer to the follow5 ing passage from रायपसेणियसुत्तः
"भन्ते" ति भगवं गोयमे समणं भगवं महावीरं वन्दइ नमंसइ,नमंसित्ता एवं वयासी-"सूरियाभस्त णं भन्ते देवस्स एसा दिव्वा देविड्ढी दिव्वा देवज्जुइ दिव्वे देवाणुभावे
कहिं गए, कहिं अणुपविठू ?" "गोयमा, सरीरं गए, सरीरं 10 अणुपविठू ।” “से केणठेणं, भन्ते, एवं वुच्चइ सरीरं गए
सरीरं अणुपविठे ।” “गोयमा, से जहानामए कूडागारसाला सिया दुहओ लित्ता दुहओ गुत्ता गुत्तदुवारा निवाया निवायगम्भीरा । तीसे णं कुडागारसालाए अदूर
सामन्ते एत्थ णं महेगे जणसमूहे चिट्टइ । तए णं से ज15 णसमूहे एगं महं अब्भवद्दलगं वा वासवद्दलगं वा महा
वायं वा एज्जमाणं पासइ । पासित्ता तं कुडागारसालं अन्तो अणुपविसित्ताणं चिट्ठइ । से तेणणं, गोयमा, एवं वुच्चइ सरीरं अणुपविठे।......तेणं, भन्ते, देवेणं सा दिव्वा
देचिढ़ी...किण्णा लद्धे, किण्णा पत्त किण्णा अभिसमन्नागए? 20 पुव्वभवे के आसी? किंनामए वा को वा गोत्तेणं ? क.
यरसि वा गामंसि वा जाव संनिवेसंसि वा ? किं वा दच्चा कि वा भोच्चा किं वा किच्चा किं वा समायरित्ता कस्स वा तहारूवस्स वा समणस्स माहणस्स वा
अन्तिए एगमवि आरियं धम्मियं सुवयणं सोच्चा निसम्म 25 जेणं तेणं देवेणं सा दिवा देविढी जाव देवाणुभावे लद्धे ?
For Private and Personal Use Only