________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णकादिविस्तारः
चुण्णजति आभरणविहिं तरुणीपडिकम्मं इत्थिलक्खणं पुरिसलक्खणं गयलक्खणं गोणलक्खणं कुक्कुडलक्खणं छत्तलक्खणं दण्डलक्खणं असिलक्खणं मणिलक्खणं कागलिक्खणं वत्थुविज्जं नगरमाणं खन्धवारं चारं पडिचारं वृहं पडिवूह चक्कवूहं सगडवूदं जुद्धं नियुद्धं जुद्धाइजुद्धं 5 अट्टिजुद्धं मुहिजुद्धं बाहुजुद्धं लयाजुद्धं ईसत्थं छरूप्पवायं धणुव्वेयं हिरण्णपागं सुवण्णपागं सुत्तखेहूं वट्टखेडुं नालि - खाखेडुं पत्तच्छेज्जं कडगच्छेज्जं सज्जीवं निज्जीवं सउणरुयमिति । तर णं से कलायरिए तं दढपइन्नं दारगं लेहाइयाओ गणियप्पहाणाओ सउणरूयपज्जवसाणाओ 10 बावन्तरिं कलाओ सुत्तओ य अत्थओ य गन्थओ य करणओ य सिक्खावेत्ता सेहावेत्ता अम्मापिऊणं उवणेहिइ । तर णं तस्स दढपइन्नस्स दारगस्स अम्मापियरो तं कलायरियं विउलेणं असणपाणखोइमसाइमेणं वत्थगंधमल्लालंकारेण सक्कारिस्सन्ति संमाणिस्सन्ति । संमाणित्ता वि. 15 उलं जीवियारिह पीइदाणं दलहसन्ति । दलइत्ता पडि विसज्जेहिन्ति ॥
For Private and Personal Use Only
९३
तए णं से दढपइन्ने दारए उम्मुक्कबालभावे विन्नयपरिणयमेत्ते जोवणगमणुपत्ते बावत्तरिकलापण्डिए अट्ठारस विहदे सिपगार भासाविसोरए नवङ्गसुत्तपडिबोहर गी - 20 रई गन्धव्वनकुले सिङ्गारागारचारुबे से संगयगयहसियमणियचिट्ठियविलास संलावनिउणजुत्तोवयारकुसले हय-. जोही गयजोही बाहुजोही बाहुप्पमद्दी अलंभोग समत्थे साहसिए वियालचारी यावि भविस्सइ । तर णं तं दढ़पइन्नं दारगं अम्मापियरो उम्मुक्कबालभावं जाव वियाल - 25 वारिं च वियाणित्ता विउलेहिं अन्नभोगेहिं य पाणभोगेहिं
2