________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९१
5
वर्णकादिविस्तारः साला जेणेव चेडए राया तेणेव उवागच्छइ । उवागच्छित्ता चेडगं राय करयलपरिग्गहियं जाव कट्ट जएणं विजएणं वद्धावेइ । वद्धावेत्ता... ___ 25. 14. सबिड्डीए [जाव] रवेणं. The full passage runs as follows:____ सविड्ढीए सम्वबलेणं सव्वसमुदएणं सव्वायरेणं सव्वभूसाए सव्वविभूईए सव्वसंभमेणं सबपुप्फवत्थगन्धमल्लालंकारेणं सव्वदिव्वतुडियसहसंनिनाएणं महया इड्ढोए महया जुईए महया बलेणं महया समुदपणं महया वरतुडि. यजमगसमयपटुप्पवाइयरवेणं संखपणवपडहभेरिझल्लरिखरमु- 10 हिहुडुक्कमुरयमुइङ्गदुन्दुहिनिग्घोसनाइयरवेणं ॥
26. 2. जेणेव मजणघरे...[जाव] नरवई. The full passage as given in the ज्ञाताधर्मकथा on page 18 of आगमोदय समिति runs as follows:
...जेणेव मजणघरे तेणेव उवागच्छइ, उवागच्छित्ता 15 मजणघरं अणुपविसइ । अणुपविसित्ता मुत्तजालाभिरामे विचित्तमणिरयणकोट्टिमतले रमणिजे पहाणमण्डवंसि नाणामणिरयणभत्तिचित्तंसि पहाणपीढंसि सुहनिसपणे सुहोदगेहि पुप्फोदगेहिं गन्धोदएहिं सुद्धोदएहिं य पुणो पुणो कल्लाणगपवरमजणविहीए मजिए तत्थ कोउयसएहिं 20 बहुविएहिं कल्लाणगपवरमजणावसाणे पसलसुकुमालगन्धकासाईयलूहियङ्गे अहयसुमहग्घदूसरयणसुसंवुए सरससुरभिगोसीसचन्दणाणुलित्तगत्ते सुइमालावण्णगविले. वणे आविद्धमणिसुवणे कप्पियहारद्धहारतिसरयपालम्बपलम्बमाणकडिसुत्तसुकयसोहे पिणद्धगेविजे अङ्गुलेन्जगल- 25 लियङ्गललियकयाहरणे नाणामणिकडगतुडियथम्भियभुए अहियरूवसस्सिरीए कुण्डलुजोइयाणणे मउडदित्तसिरए
For Private and Personal Use Only