________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णकादिविस्तारः
बहुदासीदास गोमहिसगवेलगप्पभूष पडिपुण्णजंतकोसकोट्ठागाराउधागारे बलवं दुब्बलपच्चामित्ते ओहयकंटयं मलियकंटयं उद्भियकंटयं अकंटयं ओहयसत्तुं निहयसत्तुं मलियसत्तुं उद्वियसत्तुं निज्जियसत्तुं पराइयसत्तुं ववगयदुभिक्खं मारिभयविष्पमुक्कं खेमं सिवं सुभिक्खं पसं तडिंबडमरं रज्जं पसासेमाणे विहरs ||
5
८५
4-24 सोमाल [ जाव] विहरह. The full description of the queen from the औपपातिकसूत्र is given below:
सोमालपाणिपाया अहीणपडिपुण्णपञ्चिन्दियसरीरा ल. क्खणवञ्जणगुणोववेया माणुस्माणष्पमाणपडिउण्णसुजायस- 10 व्वङ्गसुन्दरी ससिसोमाकारकन्तपियदंसणा सुरूवा करयलपरिमियपसत्यतिवलीवलियमज्झा कुण्डलुल्लिहियगण्डलेहा कोमुहयरयणियरचिमलपडिपुण्णसोमवयणा सिंगारागा रचारुवेस | संगयगयहसियभणियविद्दियविलासससलियसंलावणिउणंजुत्तोवयारकुसला [ सुन्दरथणजघणवयकरचरण- 15 नय लावण्णविलासकलिया ] पासादोया दरिसणिज्जा अभिरुवा, कुणिएणं रन्ना भस्मसारपुत्त्रेण सद्धि अणुरत्ता अविरत्ता इट्ठे सहकरिसर सरूवगन्धे पञ्चविहे माणुस्सर कामभोए पच्चणुभवमाणी विहरइ ॥
5-4 सोमाल [ जाव] सुरुवे. The full description of 20 the prince is given below from the Com. of the ज्ञाताधर्म कथा :
For Private and Personal Use Only
सोमालपाणिपाद अहीणपडिपुण्णपश्ञ्चिन्दियसरीरे लक्खवणगुणोववेष माणुम्माणपमाणपडिपुण्णसुजायसव्वङ्गसुन्दर ससिसोमाकारे कन्ते पियदंसणे सुरूत्रे ॥ 25