________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८४
निरयावलियासु जंधे संठियसुसिलिट्ठविलिगुढगुप्फे सुप्पइट्ठियकुम्भचारुचलणे अणुपुव्वसुसंहयंगुलीए उन्नयतणुतंबणिद्धणक्खे रतुप्पलपत्तमउयसुकुमालकोमलतले अहमहस्सवरपुरिसलक्खणधरे नगनगरमगरसागरचकंकवरंगमंगलंकियचलणे विसिहरूवे हुयवहनिद्धमजलियतडितडियतरुणरविकिरणसरिसतेए अणासवे अममे अकिंचणे छिन्नसोए निरुवलेवे ववगयपेमरागदासमोहे निग्गन्थस्स पावयणस्स देसए सत्थ. नायगे पइटावए समणगपई समणगविंदपरियडिए चउत्तीसबुद्ववयणाइसेसपत्ते पणतीससञ्चवयणाइसेलपत्ते आगासगएणं चकेणं आगासगए छण आगासियाहिं चामराहिं आगासफालियामएणं सपायवीढेणं सीहासणेणं धम्मज्झ. एणं पुरओ पकडिज्जमाणेणं चउद्दसहिं समणसाहस्सीर्हि छत्तीसाए अज्जियासाहस्सोहि सद्धि संपरिखुडे पुवाणुपु
वि चरमाणे गामाणुगामं दूइजमाणे सुहंसुंहेणं विहरमाणे ॥ 15 4. 23 महया etc. The description of the king is
as follows:____ महयाहिमवंतमहंतमलयमंदरमहिंदसारे अच्चंत. विसुद्धदीहरायकुलवंससुष्पसूए निरंतरं रायलक्खण
विराइयंगमंगे बहुजणबहुमाणपूइए सव्वगुणसमिद्धे ख20 त्तिए मुइए मुद्धाहिसित्ते माउपिउसुजाए दयपत्ते सीमंकरे
सीमंधरे खेमंकरे खेमंधरे मणुस्सिदे जणवयपिया जणवयपाले जणवयपुरोहिए सेउकरे केउकरे नरपवरे पुरिसवरे पुरिससीहे पुरिसबग्घे पुरिसासोविसे
पुरिसपुंडरीए पुरिसवरगंधहत्थी अड्ढे दित्ते वित्ते वित्थि25 पणविउलभवणसयणासणजाणवाहणाइण्णे बहुधणबहुजा
यरूवरयए आओगपओगसंपउत्ते विच्छडियपउरभत्तपाणे
For Private and Personal Use Only