SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1. सुन्दरबोधिनी टीका पद्मावतोवर्णन लक्षणव्य अनगुणोपपेता, शशिसौम्याकारा, कान्ता, भियदर्शना, सुरूपा, इति । अथैतानि विशेषणानि प्रतिपदं व्याचक्ष्महे - अहीनानि-लक्षणस्वरूपाभ्यां परिपूर्णानि पञ्च इन्द्रियाणि यस्मिंस्तादृशं शरीरं यस्याः सा अहीनपञ्चेन्द्रियशरीरा - स्वस्वविषयग्रहणसमर्थपूर्णाकारचक्षुरादीन्द्रियविशिष्टेत्यर्थः, 'लक्षणे ' ति लक्ष्यन्ते - चिह्नयन्ते यैस्तानि लक्षणानि स्त्रीचिह्नानि हस्तस्थविद्याधनजीवितरेखारूपाणि वा, व्यज्यन्ते यैस्तानि व्यञ्जनानि - मषतिलकादीनि, गुणाः= सौशील्यपातिव्रत्यादयो, यद्वा- पूर्वोक्तप्रकारैर्लक्षणैर्व्यज्यन्ते इति लक्षणव्यञ्जनास्ते च गुणाः, अथवा-प्रोक्तस्वरूपाणां लक्षणव्यञ्जनानां ये गुणास्तैः, उपपेता - समन्विता अत्र ' उप ' ' अप 'इत्युपसर्गयोः शकन्ध्वादित्वात्पररूपम् । , ३७ मानोन्मानप्रमाणपरिपूर्णसुजातसर्वाङ्गसुन्दराङ्गी, 'लक्खणवंजणगुणोववेया' जिनके द्वारा पहचान होती है उनको लक्षण (चिह्न) कहते हैं । अथवा हाथ आदिमें बनी हुई विद्या धन जीवन आदिकी रेखाओंको लक्षण कहते हैं। जिनके द्वारा अभिव्यक्ति ( प्रगटपन ) होती है, उन तिल और मस आदि को व्यञ्जन कहते हैं, सुशीलता पतित्रतता आदि गुण हैं, इन तीनों से जो स्त्री युक्त हो उसे लक्षणव्यञ्जनगुणोपपेता कहते हैं, अथवा लक्षणोंके द्वारा व्यक्त होने वाले गुणोंको लक्षणव्यञ्जनगुण कहते हैं, और इनसे युक्त स्त्रीकोलक्षणव्यञ्जनगुणोपपेता कहते हैं, अथवा - पूर्वोक्त लक्षणों और व्यञ्जनोंके “गुणोंको लक्षणव्यञ्जनगुण कहते हैं, और इनसे युक्त स्त्रीको लक्षणव्यञ्जनगुणोपेता कहते हैं । महारानी पद्मावती इन गुणों से युक्त थी । For Private and Personal Use Only लक्खणचंजणगुणायवेया' नेनाथी भेजियाय तेने लक्षण आहे . अथवा हाथ આદિમાં બનેલી વિદ્યા ધન જીવન આદિની રેખાઓને લક્ષણ (ચિહ્ન) કહે છે. જેના દ્વારા અભિવ્યક્તિ (પ્રગટપણું) થાય છે તે તલ અથવા મસ આદિને વ્યંજન કહે છે. સુશીલતા પતિવ્રતપણું આદિ ગુણ છે. આ ત્રણેથી જે સ્ત્રી યુકત હાય તેને મા व्यंजन गुणोपेता डे हे अथवा सक्षो द्वारा व्यक्त होवावाजा गुलने लक्षण व्यंजन गुए| उडे छे. तथा तेनाथी युक्त ने स्त्री होय तेने लक्षणव्यञ्ज પપેતા કહે છે અથવા પૂર્વકત લક્ષણા તથા વ્યંજનાના ગુણ उडे . तथा तेनाथी युक्त ने स्त्री होय तेने "हे छे. महाराणी पद्मावतीभां भी गुणी ता. ગુણ્ણાને લક્ષણ વ્યંજન लक्षण व्यञ्जन गुणा पपैता
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy