SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - सुन्दरबोधिनी टोका कणिकराजवर्णन हिमवान् स इव महान् शेषराजपर्वतापेक्षया, मलयो मलयाचलः, मन्दरो= मेरुगिरिः, महेन्द्र सुरपतिः पर्वतविशेषो वा, तद्वत्सार प्रधानो यस्तथा, अत्यन्तविशुद्धः अतिनिर्मलः दीर्घः चिरकालीनो राज्ञां कुलरूपो वंशस्तत्र प्रसूतः जातः अतिनिर्मलचिरन्तनराजकुलसमुत्पन्नः, निरन्तरं सर्वदा, राज्ञां लक्षणानि स्वस्तिकशङ्खचक्रादीनि तैः विराजितं-शोभितमङ्गा-प्रत्यङ्गं यस्य स तथा, सामुद्रिकशास्त्रमतिपादितराजलक्षणोपेतशरीर इत्यर्थः, 'सीमन्धरः' राजमर्यादापालकः, 'मनुष्येन्द्रः' मनुष्येषु नरेषु इन्द्र इव ऐश्वर्यवान् , 'पुरुषसिंहः'-पुरुषेषु सिंह इव शूरः शत्रून् प्रति अप्रतिहतवीर्यवान् , 'प्रशान्ते' ति-प्रशान्तानि डिम्बानि अतिवृष्टयनादृष्टिमूषकशलभशुकात्यासन्नराजरूपा विघ्नाः, डम्बराणि-परस्परराजप्रजाविरोधरूपक्लेशा यत्र, तथाभूतं राज्यं प्रसाधयन्=परिपालयन् विहरति-तिष्ठति ॥९॥ अर्थात्-शेष अन्य राजा रूप पर्वतोंसे बढे चढे थे। मलय पर्वत और महेन्द्र पर्वत के समान श्रेष्ठ थे, अत्यन्त निर्मल प्राचीन राजवंशमें जन्मे थे। जिनके शरीर के प्रत्येक अवयवमें स्वस्तिक, शंख, चक्र आदि राजचिह्न यथास्थान स्थित थे। राजमर्यादाके पालक थे। ऐश्वर्यसम्पन्न होनेसे मनुष्योंके इन्द्र थे। और शत्रुओंको अप्रतिहत शक्ति द्वारा जीतनेसे पुरुषमें सिंहके समान थे। जिनका राज्य अतिवृष्टि, अनावृष्टि, मूषक-चूहे, शलभ-टिड्डियाँ, शुक-तोते तथा राजाओं का युद्धादिके कारण गांव के समीप निवास करना, इन छह प्रकार की ईतियों= उपद्रवोंसे मुक्त था। ऐसे राज्यका पालन महाराज कोणिक करते थे। ॥ ९ ॥ મેટા હતા. મલય પર્વત અને મહેન્દ્ર પર્વતના સમાન શ્રેષ્ઠ હતા. અત્યંત નિર્મલ પ્રાચીન રાજવંશમાં જન્મ્યા હતા. જેના શરીરના પ્રત્યેક અવયવમાં સ્વસ્તિક, શંખ, ચક્ર આદિ રાજચિહ્ન એગ્ય ઠેકાણે રહેલાં હતાં. રાજમર્યાદાના પાલક હતા. એશ્વર્યસંપન્ન હોવાથી મનુષ્યના ઈન્દ્ર હતા. તથા શત્રુઓને અપ્રતિહત શક્તિ દ્વારા જીતવાથી પુરૂષમાં સિંહસમાન હતા. જેનું રાજય અતિવૃષ્ટિ, અનાવૃષ્ટિ, મૂષક (ઉંદર), શલભ (તીડે, શક (પિપટ) તથા રાજાઓનાં યુદ્ધ આદિના કારણે ગામની નજીક નિવાસ કરે, એ છ પ્રકારની ઈતિ એટલે ઉપદ્વવથી મુક્ત હતું. એવાં રાજ્યનું પાલન મહારાજ કેણિક કરતા હતા ત્યા For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy