________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
N
दरबोधिनी टीका धर्ग ५ अध्य. १ निषध. फैसलोए बभचेरवासे परधरपवैसे पिंडवाओ लद्धविलढे उच्चावया य गामकंटया अहियासिज्जइ, तमढें आराहिइ, आराहिता, चरिमेहिं उस्सासनिस्सासेहिं सिज्झिहिइ बुज्झिहिइ जाव सव्वदुक्खाणं अंतं काहिंइ । एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं जाव निक्खेवओ ॥३॥
पढमं अज्झयणं समतं ॥१॥ श्रामण्यपर्यायं पालयिष्यति, पालयित्वा मासिक्या संलेखनया आत्मानं जोषयिष्यति, जोषयित्वा षष्टिं भक्तानि अनशनेन छेत्स्यति । यस्यार्थ क्रियते नग्नभावो, मुण्डभावा, अस्नानको, यावद् अदन्तवर्णकः, अच्छत्रकः, अनुपानत्का, फलकशय्या, काष्ठशय्या, केशलोचो, ब्रह्मचर्यवासः, परगृहप्रवेशः, पिण्डपातः, लब्धापलब्धः, उच्चावचाश्च प्रामकण्टका अध्यास्यन्ते, तमर्थमाराधयिष्यति, आराध्य चरमैरुच्छ्वास-निःश्वासैः सेत्स्यति, भोत्स्यते, यावत् सर्वदुःखानामन्तं करिष्यति । एवं खलु जम्बूः ! श्रमणेन भगवता महावीरेण यावत्समाप्तेन यावत् निक्षेपकः ॥ ३॥ .
॥ प्रथममध्ययनं समाप्तम् ॥ १॥
टीका'तएणं अरहा' इत्यादि । यस्यार्य यन्मोक्षमाप्त्यर्थं क्रियते नग्न
'तएणं अरहा' इत्यादि
उसके बाद अर्हत् अरिष्टनेमि एक समय द्वारावती नगरीसे निकलकर जनपद देशमें विहार करने लगे। निषधकुमार श्रमणोपासक हो गये और वह जीव
तपणे अरहा' या.
ત્યાર પછ એક્ત અરિષ્ટનેમિ એક સમ દ્વારાવતી નગરીથી નીકળી દેશમાં વિચારવા લાગ્યાં. વિપકુમાર ધ્રુમપાસક થઈ યા અને તે કેવી
For Private and Personal Use Only