________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૪૨૮
५ वृष्णिदा
या । त णं से वीरंगए अणगारे सिद्धत्थानं आयरियाणं अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिज्जर, अहिज्जित्ता बहुई जात्र चउत्थ जात्र अप्पाणं भावेमाणे बहुपडिपुण्णाई पणयालीसवासाई सामन्नपरियायं पाउणित्ता, दोमासियाए संलेहणाए अत्ताणं झूसित्ता, सवीसं भत्तसयं अणसणाए छेदित्ता आलोइयपडियंते समाहिपत्ते कालमासे कालं किचा बंभलोए कप्पे मणोरमे विमाणे देवत्ताए उनवने । तत्थणं अत्येगइयाणं देवाणं दससागरोत्रमा ठिई पण्णत्ता । तत्थणं वीरंगयस्स देवस्सवि दस सागरोवमा ठिई पण्णत्ता, सेणं वीरंगए देवे ताओ देवलोगाओ आउक्खएर्ण जाव अनंतरं चयं चइता इव बारवईए नवरीए बलदेवस्स रनो रेवईए देवीए कुछिसि पुत्तत्ताए उववने । तरणं सा रेवई देवी तंसि वारिसगंसि सयणिज्जंसि सुमिणदंसणं जाव उपि पासायवरगए विहरइ । तं एवं खलु वरदत्ता ! शब्दं च, यथा जमालिर्निर्गतो धर्मश्रुला यद् नवरं देवानुप्रियाः ! अम्बापितरौ आपृच्छामि यथा जमालिस्तथैव निष्क्रान्तो यावद् अनगारो जातो यावद् गुप्तब्रह्मचारी । ततः खलु स वीरंगतोऽनगारः सिद्धार्थानामाचार्याणामन्तिके सामायिकादीनि एकादशाङ्गानि अधीते, अधीत्य बहूनि यावत् चतुर्थ० यावत् आत्मानं भावयन् बहुप्रतिपूर्णानि पञ्चचत्वारिंशद् वर्षाणि श्रामण्यपर्यायं पालयिता द्वैमासिक्या संलेखनया आत्मानं जोषित्वा सर्विशति भक्त शतमनशनेन छिच्चा आलोचितमतिक्रान्तः समाधिप्राप्तः कालमासे कालं कृता ब्रह्मलोके कल्पे मनोरमे विमाने देवतया उपपन्नः । तत्र खल्ल अस्त्येकेषां देवानां दशसागरोपमा स्थितिः प्रज्ञप्ता । तत्र खलु वीरंगतस्य देवस्यापि दशसागरोपमा स्थितिः प्रज्ञप्ता । स खलु वीरंगतो देवस्तस्माद् देवलोकात आयुः क्षयेण यावद् अनन्तरं चयं च्युता इहैव द्वारावत्यां नगर्यो बलदेवस्य राज्ञो रेवत्या देव्याः कुक्षौ पुत्रतयोपपन्नः । ततः खलु सा रेवती देवी तस्मिन् तादृशे शयनीये स्वप्नदर्शनं यावद् उपरि प्रासादवरगतो विहरति ।
For Private and Personal Use Only
●