________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०८
४ पुष्पचूलिका सत्र सिया अभिक्खणं २हत्ये धोवसि जाव निसीहियं चेएसि, तं णं तुमं देवाणुप्पिए ! एयस्स ठाणस्स आलोएहि त्ति, सेसं जहा सुभदाए जाव पाडियकं उवस्सयं उपसंपज्जित्ता णं विहरइ । तएणं सा भूया अज्जा अणोहटिया अणिवारिया सच्छंदमई अभिक्खणं २ हत्थे धोवइ जाव चेएइ । तएणं सा भूया अज्जा बहूर्हि चउत्थछट्ट० बहूई वासाई सामण्णपरियागं पाउणित्ता तस्स ठाणस्स अणालोइयपडिकंता कालमासे कालं किच्चा सोहम्मे कप्पे सिरिवसिए विमाणे उववायसभाए देवसयणिज्जसि जावतोगाहणाए सिरिदेवित्ताए उववण्णा पंचविहाए पजत्तीए भासामणपञ्जत्तीए पजत्ता । एवं खलु गोयमा ! सिरीए देवीए एसा दिव्या देविड्डी लद्धा पत्ता । ठिई एगं पलिओवमं । सिरी णं भंते ! देवी जाव कहिं गच्छिहिइ ? महाविदेहे ततः खलु ताः पुष्पचूला आर्या भूतामार्यामेवमवादिषुः-वयं खलु देवानुपिये ! श्रमण्यो निर्ग्रन्थ्यः, ईर्यासमिता यावद् गुप्तब्रह्मचारिण्यः, नो खलु कल्पते अस्माकं शरीरबाकुशिकाः खलु भवितुम्, त्वच खलु देवानुप्रिये ! शरीरबाकुशिका अभीक्ष्णमभोक्ष्णं हस्तौ धावसि यावद् नैषेधिकी चेतयसि, तत् खलु त्वं देवानुपिये ! एतस्य स्थानस्य आलोचयेति, शेषं यथा सुभद्रायाः यावत् प्रत्येकमुपाश्रयमुपसंपच खलु विहरति । ततः खल सा भूता आर्या अनपघट्टिका अनिवारिता खच्छन्दमतिः अमीक्ष्णमभीक्ष्णं हस्तौ धावति यावत् घेतयते । ततः खलु सां भूता आयो बहुमिः चतुर्थ षष्ठाष्टम० बहुनि वर्षाणि श्रामण्यपर्यायं पालयिता तस्य स्थानस्य अनालोचितपतिक्रान्ता कालमासे कालं कृता सौधर्म कल्ये श्यवतंसके विमाने उपपातसमायां देवशयनीये यावत् तदगाहनया श्रीदेवीसयोपपमा पञ्चविधया पर्याप्त्या भाषामनःपर्याप्त्या पर्याप्ता । एवं ला गौतम ! श्रिया देख्या एषा दिव्या देवऋद्धिलब्धा प्राप्ताः स्थितिरेकं पल्यो - पमम् । श्रीः खल्लु मदन्त ! देवी यापन क्य गमिष्यति ? महाविदेह में
For Private and Personal Use Only