________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ पुष्पनिकास
मूलम् - तएणं से सुदंसणे गाहापई भूयं दारियं व्हायं जाव विभूसियसरीरं शुरिससहस्सवाहिणि सोयं दुरूहइ, दुरूहित्ता मित्तनाइ० जाव रवेणं रायगिहं नयरं मझ मज्झेण जेणेष गुणसिलए चेइए तेणेव उवागए, छत्ताईए तित्थयराइसए पासइ, पासित्ता सीयं ठावेइ, ठावित्ता भूयं दारिय सोयाओ पच्चोरुहेइ । तएणं तं भूयं दारियं अम्मापियरो पुरओ काउं जेणेय पासे अरहा पुरिसादाणीएतेणेव उवागया, तिखुत्तो वंदंति नमंति, वंदित्ता नमंसित्ता एवं वयासो-एवं खलु देवाणुप्पिया ! भूया दारिया अम्हं एगा धूया इछा०, एस गं देवाणुप्पिया ! संसारभउविग्गा भीया जाव देवाणुप्पियाणं अंतिए मुंडा जाव पव्वयइ ।
छायाततः खलु स सुदर्शनो गाथापतिः भतां दारिकां स्नातां यावद् विभूषितशरीरां पुरुषसहस्रवाहिनीं शिविकां द्रोहयति, दूरोह्य मित्रज्ञाति० यावद् रवेण राजगृह नगरं मध्यमध्येन यत्रैव गुणशिलं चैत्य तत्रैवोपागतः, छत्रादीन् तीर्थकरातिशयान् पश्यति, दृष्ट्वा शिबिकां स्थापयति, स्थापयित्वा भूतां दारिकां शिबिकातः प्रत्यवरोहयति । ततः खलु तां भूतां दारिकामम्बापितरौ पुरतः कुना यत्रैव पार्थोऽर्हन् पुरुषादानीयस्तत्रैवोपागतो, त्रिःकृतो वन्देते नमस्यतः, वन्दिला नमस्यिता एवमवादिष्टाम्-एवं खलु हुए इस प्रकार कहा-हे देवानुप्रियो ! तुम लोग हजार पुरुषोंसे उठायी जानेवाली शिबिकाको भूता दारिकाके लिये तैयार करो और ले आयो। उसके बाद वे लोग शिबिकाको सजाकर ले आये ॥ १॥ .
પરથી ઉપાડાય એવી શિબિકા (પાલખી) ને ભૂતા દારિકા માટે તૈયાર કરે અને લઈ આવે. ત્યાર પછી તે લોકો તે પાલખીને સજાવીને લાવ્યા. (૧).
For Private and Personal Use Only