SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ पुष्पिणवत्र उववज्जिहिइ ? गोयमा ! महाविदेहे वासे सिन्झिहिइ जाव अंतं काहिइ ? एवं खलु जंबू ! समणेणं भगवया जाव संपत्तेणं निक्खेवओ ॥ १॥ ..... ॥पंचमं अज्झयणं समत्तं ॥५॥ पक्षप्ता । पूर्णभद्रः खलु भदन्त ! देवस्तस्माद् देवलोकाद् यावत् क्व गमिष्यति ? क्व उत्पत्स्यते ? गौतम ! महाविदेहे वर्षे सेत्स्यति यावदन्तं करिष्यति । एवं खलु जम्बूः ! श्रमणेन भगवता यावत् सम्माप्तेन निक्षेपकः ॥१॥ ॥ पश्चममध्ययनं समाप्तम् ॥५॥ टीका'जइणं भंते ' इत्यादि व्याख्या स्पष्टा ॥१॥ ॥ इति पञ्चमाध्ययनं समाप्तम् ॥५॥ पाँचवाँ अध्ययन. 'जइणं भंते' इत्यादि हे भदन्त ! श्रमण भगवान महावीरने पुष्पिताके चतुर्थ अध्ययनमें पूर्वोक्त भावोंका वर्णन किया है तो हे भगवन् ! पश्चम अध्ययनमें भगवानने किस अभिप्राय का निरूपण किया है। 'ध्ययन पNि ." 'जाणं मते ' Uत्यादि આ છે ભદન્ત . શ્રમણ ભગવાન મહાવીરે પુષ્પિતાના ચોથા અધ્યયનમાં પૂર્વોકત ભાવેનું વર્ણન કર્યું છે તે હે ભગવન ! પાંચમા અધ્યયનમાં ભગવાને ક્યા અભિપ્રાયનું નિરૂપણ કર્યું છે ? For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy