________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
निस
पञ्चमध्ययनम्
मूलम्जइणं भंते ! समणेणं भगवया उक्खेवओ० । एवं खलु जंबू ! तेणं कालेणं २ रायगिहे नाम नपरे गुणसिलए चेइए, सेणियराया, सामी समोसरिए, परिसा निग्गया । तेणं कालेणं २ पुण्णभद्दे देवे सोहम्मे कप्पे पुण्णभद्दे विमाणे सभाए सुहम्माए पुण्णभईसि सोहासणंसि चउहिं सामाणियसाहस्सीहिं जहा सरियाभो जाव बत्तीसविहं नट्टविहिं उवदंसित्ता जामेष दिसिं पाउब्भूए तामेव दिसिं पडिगए । कूडागारसाला. पुन्वभवपुच्छा । एवं गोयमा ! तेणं कालेणं २ इहेब जम्बूदीवे दीवे मारहे वासे मणिवइया नाम नयरी होत्था रिद्ध०, चंदो राया, ताराइण्णे चेइए। तत्थणं मणिवइयाए नयरीए पुण्णभद्दे नाम गाहावई परिवसइ अड्डे । तेणं कालेणं २ थेरा भगवंतो जातिसंपण्णा जाव जीवियासमरणभयविष्पमुक्का बहुस्सुया बहुपरिवारा
यायदि खलु भदन्त ! श्रमणेन भगवता उत्क्षेपकः। एवं खलु जम्बूः ! तस्मिन् काले तस्मिन् समये राजगृहं नगरं गुणशिलं नाम चैत्यम् , श्रेणिको राजा, खामी समवसृतः, परिषद् निर्गता । तस्मिन् काले २ पूर्णभद्रो देवः सौधर्मे कल्पे पूर्णभद्रे विमाने सभायां सुधर्मायां पूर्णभद्रे सिंहासने चतुर्भिः सामानिकसहस्रः यथा सूर्याभो यावद् द्वात्रिंशद्विधं नाट्यविधिमुपदश्य यस्या दिशः प्रादुर्भूतस्तामेव दिशं प्रतिगतः, कूटागारशाला, पूर्वभवपृच्छा । एवं गौतम ! तस्मिन् काले तस्मिन् समये अत्रैव जम्बूद्वीपे द्वीपे भारते वर्षे मणिपदिका नाम नगरी अभवत् , ऋद्धस्तिमितसपदा०, चन्द्रो राजा, ताराकीणं चैत्यम् । तत्र खलु मणिपदिकायां रगर्या पूर्णभद्रो नाम गाथापतिः परिवसति, आब्यः । तस्मिन् काले
For Private and Personal Use Only