________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुन्दरबोधिनी टीका जम्बूवर्णन
- अथ सूत्रकारो जम्बूखामिनं विशिनष्टि–'समचतुरे' त्यादिना, समाः= तुल्याः अन्यूनाधिकाः चतस्रोऽस्रयो हस्तपादोपर्यधोरूपाश्चत्वारोऽपि विभागाः (शुभलक्षणोपेताः) यस्य (संस्थानस्य) तत् समचतुरस्र-तुल्यारोहपरिणाहं, तच्च संस्थानम्-आकारविशेषः इति समचतुरस्रसंस्थानं, तेन संस्थितः समचतुरस्रसंस्थानसंस्थितः । जाव-(यावत् )-शब्देन 'सत्तुस्सेहे वजरिसहनारायसंघयणे, कणग-पुलग-निघसपम्हगोरे' तथा 'उग्गतवे, तत्ततवे, दित्ततवे, उराले, घोरे, घोरव्वये, संखित्तविउलतेउलेस्से' एतेषां सङ्ग्रहः । एतच्छाया-'सप्तोत्सेधः, वज्रऋषभ-नासचसंहननः, कनकपुलकनिकषपद्मगौरः, तथा-उग्रतपाः, तप्ततपाः, दीप्ततपाः, उदारः, घोरः, घोरव्रतः, संक्षिप्तविपुलतेजोलेश्यः ।
तत्र 'सप्तोत्सेध' इति-सप्तहस्तोच्छ्रयः सप्तहस्तममितोच्छूितदेहः । 'वजे' त्यादि-चक्रंकीलिकाकारमस्थि, ऋषभः तदुपरिपरिवेष्टनपट्टाकृतिकोस्थिविशेषः, नाराचम्-उभयतो मर्कटबन्धः, तथा च-द्वयोरस्नोरुभयतो मर्कटबन्धनेन बद्धयोः पट्टाकृतिना तृतीयेनाऽस्मा परिवेष्टितयोरुपरि तदस्थित्रयं पुनरपि दृढीकर्तुं तत्र निखातं कीलिकाकारं वज्रनामकमस्थि यत्र भवति तद् वज्रऋषभनाराचम् , तत् संहननं-संहन्यन्ते-दृढीक्रियन्ते शरीरपुद्गला येन तत् संहननम् अस्थिनिचयो यस्य स वज्रऋषभनाराचसंहननः ।
. सूत्रकार फिर जम्बू स्वामीका वर्णन करते हैं - जो समचतुरस्र संस्थानवाले थे, जिनके शरीरकी अवगाहना सात (७) हाथकी थी, वज्रऋषभनाराच संहननके धारी थे,
સૂત્રકાર વળી જંબૂ સ્વામીનું વર્ણન કરે છે - જે સમરસ સંસ્થાનવાળા હતા, જેના શરીરની અવગાહના સાત(૭)હાથની હતી, વજ ત્રાષભનાર સંઘયણવાળા હતા,
For Private and Personal Use Only