SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org - दरबोधन टोका वर्ग ३ अध्य. ४ बहुपुत्रिका देवी =असे शीर्षे शिरसि, करतलपुटेन - पाणितलपुटेन गृहीला हलउल्लयन्ती= बालरञ्जनाय मधुरालापं ' हुलरावा ' इति भाषामसिद्धं कुर्वती, आगायन्ती - बालरञ्जनाय मन्दं मन्दं गायन्ती, परिगायन्ती - बालान् रुदतो विलोक्य उच्चस्वरेण गायन्ती, पुत्र पिपासां पुत्रलालसां दुहितृपिपासां पुत्रीवाच्छां नप्तृकपिपासां = पौत्रदौहित्रलालसा नपुत्रीपिपासां पौत्री दौहित्री स्पृहां च प्रत्यनुभवन्ती- एतत्कार्येण सन्तोषं मन्यमाना विहरति = आस्ते । ततः खलु ताः = दीक्षादात्र्यः सुत्रता आर्याः = साध्य्यः सुभद्रामेवं वक्ष्यमाणम् अवादिषुः- हे देवानुमिये ! वयं श्रमण्यः=संसारविषयविरक्ताः साध्व्यः निर्ग्रन्ध्यः = ग्रन्थिरहिताः इर्यासमिताः Acharya Shri Kailassagarsuri Gyanmandir ३५३ शिरपर रखती थी, किसीको हाथसे पकडकर हुलराती हुई और बालकोंके मनोरंजन के लिये मन्द स्वरसे गाती हुई, बालकोंको रोते हुए देखकर उच्च स्वरसे गाती हुई पुत्रकी लालसा, पुत्रीकी वाञ्छा, पोते और दौहित्रोंकी वाञ्छा, पौत्री और दौहित्रीकी इच्छाका अनुभव करती हुई, अपने उक्त कार्योंसे सन्तुष्ट होती हुई विचरण कर रही थी । उसके ऐसे आचरणको देखकर सुव्रता आर्या सुभद्रा आर्यासे इस प्रकार बोली- हे देवानुप्रिये ! अपन लोग संसारिक विषयोंसे विरक्त, ईर्यासमिति आदिसे ઉપર કેાઇને માથા ઉપર રાખતી તા કાઈને હાથેથી પકડીને હુલરાવતી. ખાળકને આન ંદ માટે ધીમા ધીમા સ્વથી ગાતી અને રાતાં ખાળકને જોઈને તાણીને ગાત, પુત્રની લાલસા, પુત્રીની વાંચ્છા, પોત્ર અને દૌહિત્રની વાંચ્છા, તથા પૌત્રી અને દોહિત્રીની વાંચ્છાના અનુભવ કરીને પાતાનાં એ કાર્યોથી સતાષ માની વિચરણ કરતો હતો. For Private and Personal Use Only તેનાં આવાં આચરણા જેઈને સુત્રતા આર્યો સુભદ્રા આર્યાને આ પ્રકારે કહેવા લાગી-હે દેવાનુપ્રિયે ! આપણે લેાકેા સાંસારિક વિષચેાથી વિરક્ત ઇર્ષ્યા
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy