SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सदरपोधिनी टीका जम्बस्वामी धर्मकयां श्रुत्वा यस्या दिशः सकाशात् मादुर्भूता-आगता तामेव दिवं प्रतिगता इति ॥३॥ मूलम् तेणं कालेणं तेणं समएणं अजमुहम्मस्स अगगारस्स अंतेवासी जंबू गाम अणगारे समचउरंसठाणसंठिए जाव संखित्तविउलतेयलेस्से :अजमुहम्मस्स अणगारस्स अदूरसामंते उटुंजाणू जाव विहरइ ॥४॥ छायातस्मिन् काले तस्मिन् समये आर्यमुधर्मणोऽनगारस्य अन्तेवासी 'जम्बू' नामाऽनगारः, समचतुरस्र संस्थानसंस्थितः यावत् संक्षिप्तविपुलतेजोलेश्यः, आर्यसुधर्मणोऽनगारस्य अदूरसामन्ते ऊर्ध्वजानुर्यावद् विहरति ॥४॥ टीका' तेणं कालेणं' इत्यादि-तस्मिन् काले तस्मिन् समये धर्मकयां श्रुत्वा श्रेगिम्भूगादिजनसंहतिप्रतिगमनानन्तरकाले आर्यसुधर्मगः स्वामिनोऽनगारस्यान्तेवासो आर्यजम्बूनामाऽनगारः काश्यपगोत्रोत्पन्नः, अत्र प्रसङ्गात् जम्बूस्वामिनः परिचयश्चायम्-' राजगृह '-नगर्याम् 'ऋषभदत्त'-नामा इभ्यश्रेष्ठी निवसति स्म, तस्य 'भद्रा' नाम्नी भार्या, श्रुतचारित्रलक्षण धर्म सुनाया । धर्मकथा श्रवण करनेके पश्चात् परिषद् जिस दिशासे आई, पुनः उसी दिशाको चली गई ॥३॥ 'तेणं कालेणं' इत्यादि । उस काल उस समय श्री आर्यसुधर्मा स्वामी के अंतेवासी काश्यपगोत्रीव श्री आर्य जम्बू स्वामी जिनका परिचय इस प्रकार है - राजगृह नगरमें ऋषभदत्त नामके इभ्य (उत्कृष्ट धनिक) सेठ रहते थे। उनकी पत्नीका नाम भद्रा था। पंचम देवलोकसे चवकर एक ऋद्धिशाली देवने પછી લેકે જે જે બાજુએથી આવ્યા હતા ત્યાં ત્યાં પાછા ગયા. (૩) 'तेणं कालेष'त्या. तेणेते समये श्री मार्य सुधर्मास्वामीन मन्तवासी (શિષ્ય) કાશ્યપગંત્રી શ્રી આર્ય જંબૂસ્વામી હતા જેમને પરિચય નીચે પ્રમાણે છે: રાજગૃહ નગરમાં ત્રાષભદત્ત નામના ઇભ્ય (બહુ ધનવાન શેઠ), રહેતા હતા. તેમની પત્નીનું નામ ભદ્રા હતું. પાંચમા દેવલથી એવીને એક વિશાળી For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy