SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२४ ३ पुष्पितास्त्र उआगया, उवागच्छिता अहापडिरूं ओगहं ओगिहिताणं संजमेगं तमा अप्पाणं भावेमाणीओ विहरति । तएणं तासि मुव्वयाणं अजाणं एगे संघाडए वाणारसीनयरीए उच्चनीयमज्झिमाई कुलाई घरसमुदाणस्स मिक्खायरियाए अडमाणे भहस्प सत्थवाहस्स गिहं अणुपविढे । तएणं सुभद्दा सत्यवाही ताओ अजाओ एजमाणीभी पासइ, पासित्ता हट्ट जाव खिप्पामेव आसणाओ अब्भुट्टेइ, अन्भुट्टित्ता सत्तहपयाई अणुगच्छ, अणुगच्छित्ता वंदइ नमसइ, वंदित्ता नमंसित्ता विउलेणं असगपागखाइमसाइमेणं पडिलाभित्ता एवं क्यासी-एवं खलु अहं अज्जाओ ! भदेगं सत्यवाहे गं सद्धिं विउला भोगभोगाइं भुंजमाणी विहरामि, नो चेत्र णं अहं दारगं दारियं वा पयामि, तं धनाभी गं ताओ अम्मगाओ जाव एतो एगमवि ग्रामानुग्राम द्रवन्त्यः यत्रैव वाराणसी नगरी तत्रैवोपागताः, उपागत्य यथाप्रतिरूपम् अवग्रहम् अवगृह्य संयमेन तपसा आत्मानं भावयन्त्यो विहरन्ति ।। ततः खलु तासां सुबतानामार्याणाम् एकः सङ्घाटको वाराणप्लोनगर्या उच्चनीचमध्यमानि कुलानि गृहसमुदानस्य मिक्षाचर्यायै अटन भद्रस्य सार्थवाहस्य गृहमनुमविष्टः । .. ततः खलु सुभद्रा सार्थवाहिका ता आर्याः एजमानाः पश्यति, दृष्ट्वा हृष्ट यावत् क्षिप्रमेव आसनात् अभ्युत्तिष्ठति, अभ्युत्याय सप्ताष्टपदानि अनुगच्छति, अनुगत्य पन्दते नमस्यति, वन्दिता नमस्थिखा विपुलेन अशनपानखाधस्वाधेन प्रतिलभ्य एवमवादी-एवं खलु अहम् आर्याः ! भद्रेण सार्थवाहेन सार्द्ध विपुलान् भोगभोगान् भुञ्जाना विरामि नो चेव खल्लु अहं दारक दारिका वा प्रजनयामि, तद् धन्याः खलु ताः अम्बिका For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy