________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२१
३ पुष्पितासम
__एवं पृष्टे सति भगवानाह-' एवं खलु' इत्यादि ।
मूलम्एवं खलु गोयमा ! तेणं कालेणं २ वाणारसी नामं नयरी, अंबसालवणे चेइए । तत्थ णं वाणारसीए नयरीए भद्दे नामं सत्थवाहे होत्था, अड्डे अपरिभूए तस्स णं भद्दस्स य सुभद्दा नामं भारिया मुकुमाल० वंझा अवियाउरी जाणुकोप्परमाता यावि होत्था । तए णं तीसे सुभदाए सत्यवाहीए अन्नया कयाई पुव्वरत्तावरत्तकाले कुडुंबजारियं जागरमाणीए इमेयारूवे जाव संकप्पे समुप्पजित्था-एवं खलु अहं भदेणं सत्यवाहेणं सद्धिं विउलाई भोगभोगाई जमाणी विहरामि, नो चेवणं अहं दारगं वा दारियं वा पयामि, तं धन्नाओ णं ताओ अम्मगाओ जाव
छाया
एवं खलु गौतम ! तस्मिन् काले तस्मिन् समये वाराणसो नाम नगरी, आम्रशालवनं चैत्यम् । तत्र खलु वाराणम्यां नगर्या भद्रो नाम सार्थवाहोऽभवत् , आढ्योऽपरिभूतः । तस्य खलु भद्रस्य च सुभद्रा नाम भार्या सुकुमारपाणिपादा बन्ध्या अविजनयित्रो जानुकूपरमाता चापि अभवत् । ततः खलु तस्याः सुभद्रायाः सार्थवाहिकायाः अन्यदा कदाचित् पूर्वरात्रापररात्रकाले कुटुम्बजागरिकां । जाग्रत्या अयमेतद्रूपो यावत् संकल्पः समुदपद्यत-एवं खलु अहं भद्रेण सार्थवाहेन सार्द्ध विपुलान् भोगभोगान् भुञ्जाना विहरामि, नो चैव खलु अहं दारकं वा दारिकां वा प्रजनयामि, तद्
For Private and Personal Use Only