SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२१ ३ पुष्पितासम __एवं पृष्टे सति भगवानाह-' एवं खलु' इत्यादि । मूलम्एवं खलु गोयमा ! तेणं कालेणं २ वाणारसी नामं नयरी, अंबसालवणे चेइए । तत्थ णं वाणारसीए नयरीए भद्दे नामं सत्थवाहे होत्था, अड्डे अपरिभूए तस्स णं भद्दस्स य सुभद्दा नामं भारिया मुकुमाल० वंझा अवियाउरी जाणुकोप्परमाता यावि होत्था । तए णं तीसे सुभदाए सत्यवाहीए अन्नया कयाई पुव्वरत्तावरत्तकाले कुडुंबजारियं जागरमाणीए इमेयारूवे जाव संकप्पे समुप्पजित्था-एवं खलु अहं भदेणं सत्यवाहेणं सद्धिं विउलाई भोगभोगाई जमाणी विहरामि, नो चेवणं अहं दारगं वा दारियं वा पयामि, तं धन्नाओ णं ताओ अम्मगाओ जाव छाया एवं खलु गौतम ! तस्मिन् काले तस्मिन् समये वाराणसो नाम नगरी, आम्रशालवनं चैत्यम् । तत्र खलु वाराणम्यां नगर्या भद्रो नाम सार्थवाहोऽभवत् , आढ्योऽपरिभूतः । तस्य खलु भद्रस्य च सुभद्रा नाम भार्या सुकुमारपाणिपादा बन्ध्या अविजनयित्रो जानुकूपरमाता चापि अभवत् । ततः खलु तस्याः सुभद्रायाः सार्थवाहिकायाः अन्यदा कदाचित् पूर्वरात्रापररात्रकाले कुटुम्बजागरिकां । जाग्रत्या अयमेतद्रूपो यावत् संकल्पः समुदपद्यत-एवं खलु अहं भद्रेण सार्थवाहेन सार्द्ध विपुलान् भोगभोगान् भुञ्जाना विहरामि, नो चैव खलु अहं दारकं वा दारिकां वा प्रजनयामि, तद् For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy