SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - सुन्दरबोधिनी टोका वर्ग ३ अध्य. ४ बहुपुत्रिका देवी आगया जहा सूरियाभे । धम्मकहा समत्ता । तएणं सा बहुपुत्तिया देवी दाहिणं भुयं पसारेइ देवकुमाराणां अट्ठसयं, देवकुमारियाण व वामानो भुयाओ अट्ठसयं, तयाणंतरं च णं बहवे दारगा दारियाओ य डिभए ये डिमियाओ य विउवइ, नट्टविहिं जहा सूरियाभो उवदंसित्ता पडिगया । भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ, कुडागारसाला० । बहुपुत्तियाए णं भंते ! देवीए सा दिवा देविड्डी पुच्छा जाव अभिसमण्णागया ॥१॥ मार्गेण योजनसाहनिकैः विग्रहैरागता यथा सूर्याभः । धर्मकथा समाप्ता । ततः खलु सा वहुपुत्रिकादेवी दक्षिणं भुजं प्रसारयति देवकुमाराणामष्टशतम् , देवकुमारिकाणां च वामतो भुनतोऽष्टशतम् , तदनन्तरं च खलु बहून् दारकाँश्च दारिकाश्च डिम्भकाँश्च डिम्भिकाश्च विकुरुते, नाट्यविधि यथा सूर्याभः, उपदर्य प्रतिगता । भदन्त ! इति भगवान् गौतमः श्रमगं भगान्तं महावीर वन्दते नम स्यति, कूटागारशाला । बहुपुत्रिकया खलु भदन्त ! देव्या सा दिव्या देवद्धिः, पृच्छा यावत् अभिसमन्वागता ॥१॥ टीका'जइणं भंते' इत्यादि-महत्तरिकाभिः प्रधानतमाभिः तुल्यविभवादि चौथा अध्ययन. 'जइणं भंते' इत्यादि-- . . . जम्बू स्वामी पूछते हैंहे भदन्त ! यदि पुष्पिता ( पुफिया ) के तृतीय अध्ययनमें भगवानने याथु अध्ययन जाणं भंते त्यादि नयू स्वाभी पूछे छ:- . . . . . ... ... .. . હે ભઈન ! જે પિતાના વીચ અધિચનમાં જાગવાને કા ભીનું For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy