SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - ३ पुष्पितासन देवपिउकयकज्जे दमकलसहत्थगए गंगाओ महानईओ पच्चुत्तरइ, पच्चुत्तरित्ता जेणेव सए उडए तेणेव उवागच्छइ, उवागच्छित्ता दब्भेहि य कुसेहि य वालुयाए य वेदि रएइ, रइत्ता सरयं करेइ, करित्ता अरणिं करेइ, करित्ता सरएणं अरणिं महेइ, महित्ता अग्गि पाडेइ, पाडित्ता अग्गि संधुक्खेइ, संधुक्खित्ता समिहाकट्ठाइं पक्खिवइ, पक्खिवित्ता अग्गि उज्जालेइ, उज्जालित्ता अग्गिस्स दाहिणे पासे सत्तंगाई समादहे । तं जहा-" सकत्थं वक्कलं ठाणं, सिज्जं भंडं कमंडलं । दंड दारुं तहप्पाणं, अह ताइं समादहे।" महुणा य घरण य तंदुलेहि य अग्गि हुणइ, चरुं साहेइ, साहित्ता बलिवइस्सदेवं करेइ, करित्ता अतिहिपूयं करेइ, करित्ता तओ पच्छा अप्पणा आहारं आहारेइ ॥५॥ दर्भकलशहस्तगतो गङ्गातो महानदीतः प्रत्यवतरति, प्रत्यवतीर्य यत्रैव स्वक उटजस्तत्रैवोपागच्छति, उपागत्य दर्भश्च कुशैश्च वालुकया च वेदि रचयति, रचयित्वा शरकं करोति, कृत्वा अरणिं करोति, कृत्वा शरकेणारणिं मनाति मथित्वा अग्निं पातयति, पातयित्वा अग्निं संधुक्षते, संधुक्ष्य समित्काष्ठानि पक्षिपति, प्रक्षिप्य अग्निमुज्ज्यालयति, उज्ज्वाल्य, अग्नर्दक्षिणे पार्थ सप्ताङ्गानि समादधाति, तद्यथा “ सकत्थं १ वल्कलं २ स्थानं ३ शय्याभाण्डं ४ कमण्डलुम् ५॥, दारुदण्डं ६ तथाऽऽत्मानम् ७ अथ तानि समादधीत ॥१॥" . ततो मधुना च घृतेन च तण्डुलैश्चाग्निं जुहोति, चरुं साधयति, साधयित्वा बलिवैश्वदेवं करोति, कृत्वाऽतिथिपूजां करोति, कृत्वा ततः पश्चात् आत्मना आहारमाहारयति ॥५॥ For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy