________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुन्दरबोधिनी टीका आर्य सुधर्मा
- तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी अज्जमुहम्मे णाम अणगारे जाइसंपन्ने जहा केसी जाव पंचहि अणगारसएहि सद्धि संपरिवुडे पुव्वाणुपुचि चरमाणे (गामाणुगाम दुइज्जमाणे) जेणेव रायगिहे जाव अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेण जाव विहरइ । परिसा णिग्गया धम्मो कहिओ । परिसा पडिगया ॥३॥
. छाया... तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्यान्तेवासी आर्यसुधर्मा नामाऽनगारो जातिसम्पन्नो यथा केशी, यावत् पञ्चभिरनगारशतैः सार्द्ध संपरितः पूर्वानुपूर्व्या चरन् (ग्रामानुग्रामं द्रवन् ) यत्रैव राजगृहं नगरं यावत् यथाप्रतिरूपमवग्रहमवगृह्य संयमेन यावद विहरति । परिषनिर्गता । धर्मः कथितः । परिषत प्रतिगता ॥३॥
टीकातेणं कालेणं ' इत्यादि - तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्य अन्तेवासी-शिष्यः, आर्यसुधर्मा ( स्वामी ) नामाऽनगारः विहरतीत्यन्वयः । अथ तद्वर्णनमाह-जातिसम्पन्न:-सुविशुद्धमातृवंशयुक्तः, 'यथा
' तेणं कालेणं' इत्यादि । __ उस काल उस समय में श्रमण भगवान् महावीर स्वामीके अन्तेवासी (शिष्य) श्री आर्यसुधर्मास्वामी विचरते थे। उनका वर्णन केशी श्रमणके समान इस प्रकार है
माताका वंश विशुद्ध होनेसे जातिसंपन्न थे। पैतृक पक्ष निर्मल (शुद्ध) होनेसे कुलसंपन्न थे। बलसंपन्न अर्थात् संहनन से उत्पन्न पराक्रमसे युक्त थे । वज्रऋषभनाराचसंहननके धारी थे ।
'तेणं फालेणं त्याहि.त समयमा श्रममावान महावीर स्वामीना અન્તવાસી શ્રી આર્યસુધર્મા સ્વામી વિચરી રહ્યા હતા. તેમનું વર્ણન કેશી શ્રમણ સમાન આ પ્રકારે છે –
માતાનું કુળ વિશુદ્ધ હોવાથી જાતિસંપન્ન હતા, પિતાને પક્ષ શુદ્ધ હાવાથી કુળસંપન્ન હતા, બલસંપન્ન હતા, અર્થાત સંહનાનથી ઉત્પન્ન થયેલા પરાક્રમવાળા હતા. વાષભનારાચ સંઘયણધારી હતા. જે આઠ કર્મોને નાશ
For Private and Personal Use Only