________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६६
३ पुष्पितासूत्र
मूलम्
। जइणं भंते ! समणेणं भगवया जाव पुफियाणं पढमस्स अज्झयणस्स जाव अयमढे पन्नत्ते, दोच्चस्स णं भंते ! अज्झयणस्स पुफियाणं समणेणं भगवया जाव संपत्तेणं के अटे पन्नत्ते ? एवं खलु जंबू ! तेणं कालेणं २ रायगिहे नामं नयरे, गुणसिलए चेइए, सेणिये राया, समोसरणं जहा चंदो तहा सूरोऽवि आगओ जाव नट्टविहिं उवदंसित्ता पडिगओ। पुव्यभवपुच्छा, सावत्थी नगरी, सुपइटे नाम गाहावई होत्था, अड्डे, जहेव अंगती जाव विहरति, पासो समोसढे, जहा अंगती तहेव पव्वइए, तहेव विराहियसामन्ने जाव महाविदेहे वासे सिज्झिहिति जाव अंतंकाहिति, एवं खलु जंबू ! समणेणं० निक्खेवओ ॥२॥
॥बीयं अज्झयणं समत्तं ॥२॥
छाया
। यदि खलु भदन्त ! श्रमणेन भगवता यावत् पुष्पितानां प्रथमस्य • अध्ययनस्य यावत् अयमर्थः प्रज्ञप्तः द्वितीयस्य खलु भदन्त ! अध्ययनस्य
पुष्पितानां श्रमणेन भगवता यावत् संप्राप्तेन कोऽर्थः प्रज्ञप्तः ? एवं खलु 'जम्बूः ! तस्मिन् काले तस्मिन् समये राजगृहं नाम नगरं, गुणशिलक
चैत्यं, श्रेणिको राजा, समवसरणं यथा चन्द्रः तथा सूरोऽपि आगतो यावद नाट्यविधिमुपदर्य प्रतिगतः । पूर्वभवपृच्छा-श्रावस्ती नगरी मुमतिष्ठो नाम गाथापतिरभवत् आढ्यः यथैव अङ्गतिर्यावद् विहरति, पार्थः समवसृतः, यथा अङ्गतिस्तथैव प्रबजितः तथैव विराधितश्रामण्यो यावत् महाविदेहे वर्षे सेत्स्यति यावत् अन्तं करिष्यति, एवं खलु जम्बूः ! श्रमणेन निक्षेपकः ॥२॥
For Private and Personal Use Only