SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुन्दरबोधिनी टोका वर्ग ३ अध्य. १ चद्रदेवका पूर्वभष ___ एवं खलु गोयमा ! तेणं कालेणं २ सावत्यो नाम नयरी होत्या, कोहए चेइए । तत्थणं सावत्थीए नयरीए अंगई नाम गाहावई होत्या, अड्डे जाव अपरिभूए । तएणं से अंगई गाहावई सावत्थीए नयरीए बहूणं नयरनिगम० जहा आणंदो ॥१॥ . एवं खलु गौतम ! तस्मिन् काले तस्मिन् समये 'श्रावस्तिः ' नाम नगरी अभवत् , कोष्ठकं चैत्यम् । तत्र खलु श्रावस्त्यां नगर्याम् अङ्गतिर्नाम गाथापतिरभवत् आन्यो यावदपरिभूतः । ततः खलु सः अङ्गतिर्गायापति: श्रावस्त्यां नगर्या बहूनां नगरनिगम० यथा आनन्दः ॥ १॥ टीका'जइणं भंते' इत्यादि । तस्मिन् काले तमिन् समये ज्योति । अथ पुष्पिता नामक तृतीय वर्ग । 'जइणं भंते' इत्यादिजम्बू स्वामी पूछते हैं हे भदन्त ! मोक्षको प्राप्त श्रमण भगवान महावीरने कल्पावतेंसिका नामक द्वितीय वर्ग स्वरूप उपाङ्गमें पूर्वोक्त भावोंका निरूपण किया है उसके बाद तृतीय અથ પુષિતા નામક તૃતીય વગ ‘जइणं भंते' त्याlt. જમ્મુ સ્વામી પુછે છે – હે ભદન્તી મોક્ષ ગયેલ એવા શ્રમણ ભગવાન મહાવીરે કપાવલંસિકા નામે દ્વિતીય વર્ગ સ્વરૂપ ઉપાંગમાં પૂર્વોક્ત ભાવોનું નિરૂપણ કર્યું છે. ત્યાર પછી For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy