SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुन्दरबोधिनी टीका शास्त्रपारम्भ . ..( अनुष्टुप् छन्दः) जैनी सरस्वती नखा लोकालोकमकाशिनीम् । निरयावलिकावृत्तिं कुर्वे सुन्दरबोधिनीम् ॥ ४ ॥ छाया तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्या । रिद्धस्थिमियसमिद्धे ॥१॥ तस्मिन् काले तस्मिन् समये राजगृहं नाम नगरम् आसीत् । ऋद्धस्तिमितसमृद्धम् ॥ १॥ टीका'तेणंकालेणं' इत्यादि-तस्मिन् काले = अवसर्पिण्याश्चतुर्थारकरूपे तस्मिन् समये = कालविशेषरूपे हीयमानलक्षणे राजगृहं नाम नगरम् आसीत् । - तद्-(राजगृह)-वर्णनमित्थमाह-' रिद्धस्थिमियसमिद्धे ' इत्युपलक्षणम् , तेन ‘पमुइयजणजाणवए, उत्ताणनयणपेक्खणिज्जे, पासाईए, दरिसणिज्जे, तथा लोकालोकके स्वरूपको प्रकाशित करने वाली-जिनवाणीको नमस्कार करके मैं घासीलाल मुनि निरयावलिकासूत्र की 'सुन्दरबोधिनी' नामक टीका की रचना करता हूँ ॥ ४ ॥ ' तेणं कालेणं' इत्यादि। उस काल उस समय में अर्थात्-अवसर्पिणीके चौथे आरेके, उसी हीयमान रूप समयमें राजगृह नामका प्रसिद्ध नगर था। जिसमें नभःस्पर्शी ऊँचे-ऊँचे सुन्दर महल थे। जहाँ स्व-पर चक्रका कोई भय नहीं था । और वह धन, धान्यादि ऋद्धियोंसे समृद्ध परिपूर्ण था। जो वहाँ के निवासियोंको तथा देश1 તથા લોકાલોકના સ્વરૂપને પ્રકાશિત કરવાવાળી જિનવાણુને નમસ્કાર કરી હું ઘાસીલાલ મુનિ નિરમાવલિકા સૂત્રની “સુંદરબોધિની” નામની ટીકાની रयन४३ छु. (४) तेणं कालेणं त्याहि. ते ॥ ते समयमा अर्थात् मक्सपिए (१५) ना ચોથા આરાના હીયમાન (ઉતરતા) સમયમાં રાજગૃહ નામે એક પ્રખ્યાત નગર હતું કે જેમાં ગગનચુંબી ઊંચાં ઊંચાં સુંદર મહાલય હતાં. જ્યાં સ્વ પર ચક્રને ભય ન હેતે તથા તે નગર ધન ધાન્યાદિ ત્રિદ્ધિઓથી પરિપૂર્ણ સમૃદ્ધિવાળું હતું, જે ત્યાંના For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy