________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
:२३०
निरयावलिकासत्र. नयरी होत्या, पुन्नभद्दे चेइए, कूणिए राया, पउमावईदेवी । तत्य णं चंपाए नयरीए सेणियस्स रनो भजा कूणियस्स रनो चुल्लमाउया मुकाली नामं देवी होत्था । तीसे णं सुकालीए पुत्ते सुकाले नामं कुमारे । तस्स गं मुकालस्स कुमारस्य महापउमा नाम देवी होत्था, सुकुमाला ।
तए णं सा महापउमा देवी अन्नया कयाई तसि तारिसगंसि एवं तहेव महापउमे नामं दारए, जाव सिज्झिहिइ, नवरं ईसाणे कप्पे उववाओ उक्कोसटिइओ । तं एवं खलु जंबू ! समणेणं भगवया जाव संपत्तेणं० । एवं सेसा वि अट्ट नेयव्वा । मायाओ सरिसनामाओ । कालादीणं दसण्हं पुत्ताणं आणुपुवीए-दोण्हं च पंच चत्तारि, तिण्हं तिण्हं च होति तिन्नेव । दोण्हं च दोणि वासा, सेणियनत्तूण परियाओ ॥१॥
राजा, पद्मावती देवी । तत्र खल चम्पायां नगीं श्रेणिकस्य राज्ञो भार्या कूणिकस्य राज्ञो लघुमाता सुकाली नाम देवी अभवत् । तस्याः खलु मुकाल्याः पुत्रः सुकालो नाम कुमारः, तस्य खलु मुकालस्य कुमारस्य महापद्मा नाम देवी अभवत् , सुकुमारा ।
ततः खलु सा महापद्मा देवी अन्यदा कदाचित् तस्मिन् वादृशे एवं तयैव महापद्मो नाम दारका यावत् सेत्स्यति नवरमीशानकल्पे उपपातः उत्कृष्टस्थितिकः । एवं खलु जम्बुः ! श्रमणेन भगवता यावत् संप्राप्तेन । ‘एवं शेषाण्यपि अष्टौ ज्ञातव्यानि, मातरः सदृशनाम्न्यः कालादीनां दशानां पुत्राणामानुपूर्व्या-(व्रतपर्यायः)
द्वयोश्च पञ्च चबारि, त्रयाणां त्रयाणां च भवन्ति त्रीण्येव । द्वयोश्च हे वर्षे, श्रेणिकनप्तॄणां पर्यायः ॥१॥
For Private and Personal Use Only