SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir :२३० निरयावलिकासत्र. नयरी होत्या, पुन्नभद्दे चेइए, कूणिए राया, पउमावईदेवी । तत्य णं चंपाए नयरीए सेणियस्स रनो भजा कूणियस्स रनो चुल्लमाउया मुकाली नामं देवी होत्था । तीसे णं सुकालीए पुत्ते सुकाले नामं कुमारे । तस्स गं मुकालस्स कुमारस्य महापउमा नाम देवी होत्था, सुकुमाला । तए णं सा महापउमा देवी अन्नया कयाई तसि तारिसगंसि एवं तहेव महापउमे नामं दारए, जाव सिज्झिहिइ, नवरं ईसाणे कप्पे उववाओ उक्कोसटिइओ । तं एवं खलु जंबू ! समणेणं भगवया जाव संपत्तेणं० । एवं सेसा वि अट्ट नेयव्वा । मायाओ सरिसनामाओ । कालादीणं दसण्हं पुत्ताणं आणुपुवीए-दोण्हं च पंच चत्तारि, तिण्हं तिण्हं च होति तिन्नेव । दोण्हं च दोणि वासा, सेणियनत्तूण परियाओ ॥१॥ राजा, पद्मावती देवी । तत्र खल चम्पायां नगीं श्रेणिकस्य राज्ञो भार्या कूणिकस्य राज्ञो लघुमाता सुकाली नाम देवी अभवत् । तस्याः खलु मुकाल्याः पुत्रः सुकालो नाम कुमारः, तस्य खलु मुकालस्य कुमारस्य महापद्मा नाम देवी अभवत् , सुकुमारा । ततः खलु सा महापद्मा देवी अन्यदा कदाचित् तस्मिन् वादृशे एवं तयैव महापद्मो नाम दारका यावत् सेत्स्यति नवरमीशानकल्पे उपपातः उत्कृष्टस्थितिकः । एवं खलु जम्बुः ! श्रमणेन भगवता यावत् संप्राप्तेन । ‘एवं शेषाण्यपि अष्टौ ज्ञातव्यानि, मातरः सदृशनाम्न्यः कालादीनां दशानां पुत्राणामानुपूर्व्या-(व्रतपर्यायः) द्वयोश्च पञ्च चबारि, त्रयाणां त्रयाणां च भवन्ति त्रीण्येव । द्वयोश्च हे वर्षे, श्रेणिकनप्तॄणां पर्यायः ॥१॥ For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy