SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुन्दरबोधिनी टोका राजा कृषिक-चेटकका युद्ध स्थितैः तूणैः शरधानीभिः ‘भाता' इति भाषायाम् सजीवैः ज्यासहितैः समत्यश्चैः धनुर्भिः चापैः, समुक्षिप्तः प्रक्षिप्तैः शरैः बाणैः, समुल्लालिताभिः= आस्फालिताभिः डावाभिः वामभुजाभिः, अवसारिताभिः-दूरीकृताभिः उरुघण्टाभिः विशालघण्टाभिः क्षिप्रतूरेण-अतिशीघ्रण वाद्यमानेन तूर्येण महता-विशालेन उत्कृष्टसिंहनाद-बोल-कलकल-रवेण उत्कृष्टः भयङ्करः सिंहनादः सिंहगर्जनवत् बोलः कोलाहलः कलकला-व्याकुलः श्रोतुर्महाभयजनको यो रवा शब्दस्तेन समुद्ररवभूतमिव वेलाकुलजलनिधिप्रचण्डभूतसदृशं शब्दं कुर्वाणे सर्वऋद्धया सकलयुद्धसाम या युक्ते आस्तां, तत्र यावत् रवेण चीत्कारादिभयानकशब्देन हयगताः अश्वारूढाः हयगतैः अश्वारूढः सह, गजगताः= गजारूढाः गजगतैः गजारूढः सह, स्थगताः रथारूढाः स्थगतैः रथारूढः धनुषोंसे, छोडे हुए बाणोंसे, अच्छी तरह फटकारते हुए डाबी भुजाओसे, दूरपर टांगी हुई विशाल घण्टाओंसे, अत्यन्त शीघ्रतासे बजाये जाते हुए मेरी आदि बाजोंसे, भयंकर सिंह नादके सदृश कोलाहलसे, समुद्रकी वेलाकी आवाजके समान आवाज करती हुई, तथा सभी युद्ध सामग्रियोंसे युक्त थी, वहां भीषण हुङ्कार करते हुए घुडसवार घुडसवारोसे, हाथीवाले हाथीवालोंसे, रथी रथिकोसे, पैदल पैदलसे, इस प्रकार एक दूसरेके 'साथ युद्ध करनेके लिये संनद्ध हो गये। રાથી, ચડાવેલા ધનુષ્યથી, છેડેલા બાણથી, સારી રીતે ફટકારતા ડાબી ભુજાએથી, છેટે ટાંગેલી વિશાલ ઘંટાઓથી, અત્યંત શીઘ્રતાથી બજાવાતા ભેરી આદિ વાજાએથી, સિંહનાદ જેવા કલાહલથી સમુદ્રની છોળેના જેવા અવાજ કરતી, તથા તમામ યુદ્ધસામગ્રીથી યુક્ત હતી. ત્યાં ભીષણ હુંકાર કરતા કરતા ઘડેસવારે ઘડેસવારોની સાથે, હાથીવાળાએ હાથીવાળાઓની સાથે, રથી રથીઓ સાથે, પાયદલ લશ્કર પાયદલની સાથે, આ પ્રકારે એક બીજા સાથે યુદ્ધ કરવા માટે તૈયાર થઈ ગયા. For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy