SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १९६ निरयावलकासूत्र रह- चाउरंगिणि सेगं संनाह, ममं एयमाणत्तियं पञ्चपिणह, जाव पचपति । Acharya Shri Kailassagarsuri Gyanmandir ari से कूणिए राया जेणेव मज्जणघरे तेणेव उवागच्छइ जाव पडिनिग्गच्छित्ता जेणेव बाहिरिया उवद्वाणसाला जाव नरवई दुरूटे | तर णं से कूणिए राया तिहिं दंतिसहस्सेहिं जाव रवेणं चंपं नयरिं मज्यं - मज्झणं निग्गच्छर, निग्गच्छित्ता जेणेव कालादीया दस कुमारा तेणेव उवागच्छइ, उवागच्छित्ता काला एहिं दसहिं कुमारेहिं सद्धिं एगओ मेलायंति | तए णं से कूणिए राया तेत्तीसाए दंतिसहस्सेहिं, तेतीसाए आससहस्सेहिं, तेत्तीसाए रहसहस्सेहिं, तेत्तीसाए मनुस्सकोडीहिं सद्धिं संपरिवुडे सविडीए जाव रवेणं सुभेहिं वसहिपायरासेहिं नाइविप्पगिट्ठेहिं अंतरावासेहिं कल्पयत, हय-गज-रथ-चतुरङ्गिणीं सेनां संनह्यत ममैतामासिकां प्रत्यर्पयत यावत् प्रत्यर्पयन्ति । ततः खलु स कूणिको राजा यत्रैव मज्जनगृहं तत्रैवोपागच्छति यावत् प्रतिनिर्गत्य यत्रैव बाह्या उपस्थानशाला यावत् नरपतिर्द्वरूढः । ततः खलु स कूणिको राजा त्रिभिर्दन्तिसहस्रैः यावत् रवेण चम्पां नगरीं मध्यं - मध्येन निर्गच्छति, निर्गत्य यत्रैव कालादिका दश कुमारास्तत्रैव उपागच्छति, उपागत्य कालादिकैर्दशभिः कुमारैः सार्द्धमेकतो मिलति । ततः खलु स कूणिको राजा त्रयस्त्रिंशता दन्तिसहस्रैः, त्रयस्त्रिंशताSश्वसहस्रैः त्रयस्त्रिंशता रथसहस्रैः, त्रयस्त्रिंशता मनुष्यकोटिभिः सार्द्धं संपरिवृतः सर्वदर्था यावद् रवेण शुभैर्वसतिप्रातराशैः - नातिविप्रकृष्टैरन्तरावासैः , " For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy