________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१९६
निरयावलकासूत्र
रह- चाउरंगिणि सेगं संनाह, ममं एयमाणत्तियं पञ्चपिणह, जाव पचपति ।
Acharya Shri Kailassagarsuri Gyanmandir
ari से कूणिए राया जेणेव मज्जणघरे तेणेव उवागच्छइ जाव पडिनिग्गच्छित्ता जेणेव बाहिरिया उवद्वाणसाला जाव नरवई दुरूटे |
तर णं से कूणिए राया तिहिं दंतिसहस्सेहिं जाव रवेणं चंपं नयरिं मज्यं - मज्झणं निग्गच्छर, निग्गच्छित्ता जेणेव कालादीया दस कुमारा तेणेव उवागच्छइ, उवागच्छित्ता काला एहिं दसहिं कुमारेहिं सद्धिं एगओ मेलायंति |
तए णं से कूणिए राया तेत्तीसाए दंतिसहस्सेहिं, तेतीसाए आससहस्सेहिं, तेत्तीसाए रहसहस्सेहिं, तेत्तीसाए मनुस्सकोडीहिं सद्धिं संपरिवुडे सविडीए जाव रवेणं सुभेहिं वसहिपायरासेहिं नाइविप्पगिट्ठेहिं अंतरावासेहिं
कल्पयत, हय-गज-रथ-चतुरङ्गिणीं सेनां संनह्यत ममैतामासिकां प्रत्यर्पयत यावत् प्रत्यर्पयन्ति ।
ततः खलु स कूणिको राजा यत्रैव मज्जनगृहं तत्रैवोपागच्छति यावत् प्रतिनिर्गत्य यत्रैव बाह्या उपस्थानशाला यावत् नरपतिर्द्वरूढः ।
ततः खलु स कूणिको राजा त्रिभिर्दन्तिसहस्रैः यावत् रवेण चम्पां नगरीं मध्यं - मध्येन निर्गच्छति, निर्गत्य यत्रैव कालादिका दश कुमारास्तत्रैव उपागच्छति, उपागत्य कालादिकैर्दशभिः कुमारैः सार्द्धमेकतो मिलति ।
ततः खलु स कूणिको राजा त्रयस्त्रिंशता दन्तिसहस्रैः, त्रयस्त्रिंशताSश्वसहस्रैः त्रयस्त्रिंशता रथसहस्रैः, त्रयस्त्रिंशता मनुष्यकोटिभिः सार्द्धं संपरिवृतः सर्वदर्था यावद् रवेण शुभैर्वसतिप्रातराशैः - नातिविप्रकृष्टैरन्तरावासैः
,
"
For Private and Personal Use Only