________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदरपोधिनी होका चेटक-णिकका दूतद्वारा संवाद
___ तएणं से दूर चेडएणं रबा पडिविसजिए समाणे जेणेव चाउग्घंटे आसरहे तेणेव उवागच्या उवागछित्ता चाउरघंटं आसरह. दुरुहइ,, दूरुहिता वेसालिं नपरि मझ मज्झणं निग्गच्छद, निग्गचित्ता मुद्देहि वसहिपायरासेहिं जाव वद्धावित्ता एवं वयासी-एक सलुसमी वेडंए राया आणवेइ-जह चेव णं कूणिए राया सेणियस्स रनो पुत्ते चेल्लणाए देवीए अत्तए मम नत्तुए तं. चेव भाणियव्वं जाव वेहल्लं च कुमारं पेसेमि, तं न देखे सामी ! चेडए राया सेयणगं गंधहत्थि अट्ठारसर्वक ... हार, वेहल्लं . नो पेसेइ ॥४१॥
वैहल्ल्याय कुमाराय सेचनको गन्धहस्ती अष्टादशवक्रो हारः पूर्वविदत्तः, उद् यदि खलु कूणिको राजा वैहल्ल्याय राज्यस्य च राष्ट्रस्य च जनपदस्य चार्दै ददाति तदा खलु सेचनकं गन्धहस्तिनम् अष्टादशवक्रं च हारं कूणिकाय राजे मत्यर्पयामि, वेहल्ल्यं च कुमारं प्रेषयामि । तं तं सत्करोति सम्मानयति पतिविसर्जयति । ।
____ततः खलु स दूतः चेटकेन राज्ञा प्रतिविसर्जितः सन् यत्रैव चतुघण्टः अश्वरथस्तत्रैवोपागच्छति, उपागत्य चतुर्घण्टमश्वरथं दूरोहति, दूरु वैशाली नगरौं मध्यंमध्येन निर्गच्छति, निर्गत्य शुभैसतिमातराशैर्यावद् वर्धयित्वा एवमवादी-एवं खलु स्वामिन् ! चेटको राजा आज्ञापयति-यक्षेत्र खलु कूणिको राजा श्रेणिकस्य राज्ञः पुत्रः, चेल्लभाया देव्या आत्मनः मम नप्तकः, तदेव भणितव्यं यावद् वैहल्ल्यं च कुमारं प्रेषयामि । तन्न ददाति खलु स्वामिन् ! चेटको राजा सेचनकं गन्धहस्तिनम् अष्टादशचनं च हार, वैहल्ल्यं च नो प्रेषयति ॥४१॥
For Private and Personal Use Only