________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुन्दरबोधिनी टोकाटक-कणिकका दूतद्वारा संवाद ___ १७
मूलम्तएणं से कृणिए राया इमीसे कहाए लढे समाणे-एवं खलु वेहल्ले कुमारे ममं असंविदितेणं सेयणगं गंधहत्यिं अट्ठारसर्वकं च हार गहाय अंतेउरपरियालसंपरिखुडे जाव अजय चेडयं रायं उवसंपजित्ता गं विहरइ, तं सेयं खलु ममं सेयणगं गंधहत्यिं अट्ठारसर्वकं च हारं आणेउं यं पेसित्तए, एवं संपेहेइ, संपेहित्ता यं सद्दावेइ, सद्दावित्ता एवं वयासी-गच्छह णं तुमं देवाणुपिया ! वेसालि नयरिं, तत्थ णं तुमं ममं अजं चेडगं रायं करतल० वद्धावेत्ता एवं वयाहि-एवं खलु सामी ! कूणिए राया विनवेइ-एस णं वेहल्ले कुमारे कूणियस्स. रन्नो असंविदितेणं - सेयणगं गंधहत्थिं अट्ठारसर्वकं च हारं गहाय इह हन्धमागए, तए णं तुम्भे सामी ! कूणियं रायं अणुगिण्हमाणा सेयणगं गंधहत्थिं अट्ठारसर्वकं च हारं कूणियस्स रनो पञ्चप्पिणह. वेढलं कमार च पेसेह ।
- छाया
ततः खलु स कणिको राजा अस्याः कथाया लब्धार्थः सन्-‘एवं खलु वैहल्ल्यः कुमारो मम असंविदितेन सेचनकं गन्धहस्तिनमष्टादशवक्रं. च हारं गृहीता अन्तःपुरपरिवारसंपरितो यावद् आर्यकं चेटकं राजानमुपसंपद्य खलु विहरति, तच्छ्रेयः खलु मम सेचनकं गन्धहस्तिनमष्टादशवक्रं च हारम् आनेतुं दूतं प्रेषयितुम् , एवं संप्रेक्षते संप्रेक्ष्य दूतं शब्दयति, शब्दयिता एवमवादीत-गच्छ खलु त्वं देवाणुप्रिय ! वैशाली नगरों, तत्र खलु वं मम आर्य चेटकं, राजानं करतल० वर्द्धयिता एवं वद एवं खलु स्वामिन् ! कूणिको राजा विज्ञपयति-एष खलु वैहल्ल्यः कुमारः कूणिकस्य राज्ञः असेंविदितेन सेचनकं गन्धहस्तिनमष्टादशवक्रं च हारं गृहीत्वा इह हव्य
For Private and Personal Use Only