SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निरयापलिका मूलम् तएणं तस्य कूणियस्स अणुपुव्वेणं ठिइवडियं च जहा मेहस्य जान उपि पासायवरगए विहरइ, अट्ठओ दाओ ॥३६॥ छायाततः खलु तस्य कूणिकस्यानुपूर्वेण स्थितिपतितं च यथा मेघस्य यावत् उपरि प्रासादवरगतो विहरति । अष्ट दायाः ३६ ॥ टीका'तएणं तस्स ' इत्यादि । ततः नामकरणानन्तरं तस्य कूणिकस्य अनुपूर्वेण अनुक्रमेण स्थितिपतितं-कुलक्रमागतम् उत्सवादिकम् यथा मेघस्यअघकुमारस्येव करोति यावत् अष्टाष्ट दायाः श्वशुरेण जामात्रे दीयमानाः पदार्थाः 'दहेज' इति भाषायाम् ॥ ३६॥ - 'तएणं तस्स' इत्यादि नामकरणके बाद कूणिकका कुलपरम्परागत उत्सव-विवाहादि कार्य मेष कुमारके समान हुए। श्वशुरकी ओरसे आठ-आठ दहेज वस्तुऐं आयों और श्रेष्ठ प्रासादपर पूर्वपुण्योपार्जित मनुष्यसम्बन्धी पाँचों इन्द्रियोंके सुखका अनुभव करने लगे ॥३६॥ 'तएणं तस्स' त्याहि. નામકરણ પછી કૃણિકનાં કુલપરંપરાનુસાર ઉત્સવ-વિવાહ આદિ કાર્ય મેવકુમાર સમાન થયાં. ધશુરના તરફથી આઠ-આઠ દહેજ વરતુ આવી અને ઉત્તમ મહેલમાં પૂર્વપુણ્યપાર્જિત મનુષ્યસબંધી પાંચે ઈહિના સુખને અનુભવ wal maan (38) For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy