________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निरयापलिका
मूलम्
तएणं तस्य कूणियस्स अणुपुव्वेणं ठिइवडियं च जहा मेहस्य जान उपि पासायवरगए विहरइ, अट्ठओ दाओ ॥३६॥
छायाततः खलु तस्य कूणिकस्यानुपूर्वेण स्थितिपतितं च यथा मेघस्य यावत् उपरि प्रासादवरगतो विहरति । अष्ट दायाः ३६ ॥
टीका'तएणं तस्स ' इत्यादि । ततः नामकरणानन्तरं तस्य कूणिकस्य अनुपूर्वेण अनुक्रमेण स्थितिपतितं-कुलक्रमागतम् उत्सवादिकम् यथा मेघस्यअघकुमारस्येव करोति यावत् अष्टाष्ट दायाः श्वशुरेण जामात्रे दीयमानाः पदार्थाः 'दहेज' इति भाषायाम् ॥ ३६॥
- 'तएणं तस्स' इत्यादि
नामकरणके बाद कूणिकका कुलपरम्परागत उत्सव-विवाहादि कार्य मेष कुमारके समान हुए। श्वशुरकी ओरसे आठ-आठ दहेज वस्तुऐं आयों और श्रेष्ठ प्रासादपर पूर्वपुण्योपार्जित मनुष्यसम्बन्धी पाँचों इन्द्रियोंके सुखका अनुभव करने लगे ॥३६॥
'तएणं तस्स' त्याहि.
નામકરણ પછી કૃણિકનાં કુલપરંપરાનુસાર ઉત્સવ-વિવાહ આદિ કાર્ય મેવકુમાર સમાન થયાં. ધશુરના તરફથી આઠ-આઠ દહેજ વરતુ આવી અને ઉત્તમ મહેલમાં પૂર્વપુણ્યપાર્જિત મનુષ્યસબંધી પાંચે ઈહિના સુખને અનુભવ wal maan (38)
For Private and Personal Use Only