________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुन्दरपोधिनी टोका घेटनाको श्रेणिकका उपासम्म
एवम् अनेन प्रकारेण संप्रेक्षते-विचारयति, संप्रेक्ष्य दासचेटों शब्दयति आहयति शब्दयिखा एवम् वक्ष्यमाणम् अवादी-हे देवानुमिये ! त्वं खलु गच्छ एनं दारकमेकान्ते उत्कुरुटिकायामुज्म-अलिप ।।
___ ततः चेल्लनया देव्यैवमुक्ता सती सा दासचेटी 'तथास्तु' इतिकुला करतलपरिगृहीतमञ्जलिपुटं मस्तके कला-निधाय चेल्लनाया देव्या एनम् अर्थम्=निदेशम् विनयेन प्रतिशृणोति-स्वीकरोति प्रतिश्रुत्य तं दारक करतलपुटेन गृह्णाति, गृहीला यत्रैव अशोकवनिका=अशोकवाटिका तत्रैवोपागच्छति, उपागत्य तं दारकमेकान्ते उत्कुरुटिकायामुज्झति-भक्षिपति ।
ततः खलु तेन दारकेण एकान्ते उत्कुरुटिकायामुज्झितेन सता साऽशोकवनिका उधोतिता प्रकाशिता चाऽप्यभवत् ।
ततः दारकप्रक्षेपणानन्तरं स श्रेणिको राजा अस्याः कथायाः दारकप्रक्षेपणवृत्तान्तस्य लब्धार्थः-शातसमाचारः सन् यत्रैवाशोकवनिका तत्रैवों
एसा अपने मनमें विचारकर दासीको बुलवाया और उससे कहा-हे देवानुप्रिये ! इसको छिपाकर लेना और एकान्त उकरडीपर डाल आ ।
इस तरह चेलना रानीकी आज्ञा पाकर दासीने उस बालकको हायोसे उठाया और अशोकवाटिकामें जाकर एकान्त स्थानमें उकरडीपर डाल दिया। वह बालक बडा तेजस्वी या इस कारण उससे अशोकवाटिका प्रकाशयुक्त हो गयी।
पश्चात् राजा श्रेणिकको किसी तरह विदित हुआ कि रानी चेलनाने जन्मते
આવી રીતે ચેલના રાણીની આજ્ઞા થતાં દાસીએ તે બાળકને હાથ વડે ઉપાડીને અશોકવાટિકામાં જઈને એકાંત સ્થાનમાં ઉકરડે ફેંકી દીધે. તે બાળક બહુ તેજસ્વી હતે આ કારણે તેનાથી અશોકવાટિકા પ્રકાશયુક્ત બની ગઈ. તે પછી રાજા શ્રેણિીના લણવામાં કઈ રીતે આવ્યું કે રાણી એલનાએ ૧૮.
For Private and Personal Use Only