________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुन्दरबोधिनो टोका श्रेणिक राजाके विचार मियमधुरसस्सिरीयाहिं वग्गृहि समासासेइ, समासासित्ता चेलणाए देवीए अंतियाओ पडिनिक्खमइ, पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव सीहासणे तेणेव उवागच्छइ, उवागच्छित्ता सीहासणवरंसि पुरत्याभिमुहे निसीयइ, निसीइत्ता तस्स दोहलस्स संपत्तिनिमित्तं बहूहिं आएहि उवाएहि य उप्पत्तियाहि य वेणइयाहि य कम्मियाहि य पारिणामियाहि य परिणामेमाणे२ तरस दोहलस्स आयं वा उवायं वा ठिई वा अविंदमाणे ओहयमणसंकप्पे, जाव झियायइ ॥२९॥
छाया-.
ततः खलु स श्रेणिको राजा चेल्लनां देवीमेवमवादी-मा खलु त्वं देवानुप्रिये ! अवहत० यावद् ध्याय, अहं खलु तथा यतिष्ये, यथा खलु तव दोहदस्य सम्पत्तिर्भविष्यतीति कृला चेल्लनां देवीं ताभिरिष्टामिः कान्ताभिः पियाभिर्मनोज्ञाभिर्मनोऽमाभिरुदाराभिः कल्याणाभिः शिवाभिर्धन्याभिर्माङ्गल्याभिर्मितमधुरसश्रीकाभिर्वल्गुभिः समाधासयति, समाश्चास्य चेल्लनाया देव्या अन्तिकात् प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य यत्रैव बाह्या उपस्थानशाला यत्रैव सिंहासनं तत्रैवोपागच्छति, उपागत्य सिंहासनवरे पौरस्त्याभिमुखो निषीदति, निषद्य तस्य दोहदस्य सम्पत्तिनिमित्तं बहुभिरायैरुपायैश्च औत्पत्तिकीभिश्च वैनयिकीभिश्च कार्मिकी( कर्मजा )भिश्च पारिणामिकीभिश्च परिणामयन् तस्य दोहदस्य आयं वा उपायं वा स्थितिं वा अविन्दन् अपहतमनः संकल्पो यावद् ध्यायति ॥ २९॥
टीका- 'तएणं से' इत्यादि । ततः तदनन्तरं स श्रेणिको राजा चेल्लनामवादी-हे देवानुपिये ! त्वं आर्तध्यानं मा कुरु, अहं तथा यतिष्ये यथा
'तएणं से' इत्यादि । चेलना रानीकी ऐसी बात सुनकर राजा बोले-हे देवानुप्रिये ! तुम आर्त'तएणं से प्रत्या ચેલના રાણની આવી વાત સાંભળી રાજા બોલ્યા-”હે દેવાનુપ્રિયે! તું
For Private and Personal Use Only