SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . निरयालिकामंत्र तएणं से सेणिए राया चेल्लणं देविं दोपि तचंपि एवं क्यासीकिं णं अहं देवाणुप्पिए ! एयमहस्स नो अरिहे सवणयाए जं गं तुम एयमé रहस्सीकरेसि ?। तएणं सा चेलणा देवी सेणिएणं रन्ना दोच्चं पि तच्च पि एवं वुत्ता समाणी सेणियं रायं एवं वयासी-पत्थि णं सामी ! से केइ अद्वे जस्स णं तुम्भे अणरिहा सवणयाए, नो चेव णं इमस्स अट्ठस्स सवणयाए, एवं खलु सामी ! ममं तस्स ओरालस्स जाव महासुमिणस्स तिहं मासाणं बहुपडिपुण्णाणं अयमेयारूवे दोहले पाउन्भूए–'धन्नाओ णं ताओ अम्मयाओ जाओ णं णियस्स रनो उदरवलिमंसेहिं सोल्लएहि य जाप दोहलं विणेति' तएणं अहं सामी ! तंसि दोहलंसि अविणिज्जमाणसि मुक्का भुक्खा जाव झियायामि ॥२८॥ छायाततः खलु स श्रेणिको राजा तासामङ्गमतिचारिकाणामन्तिके एतमर्थ श्रुखा निशम्य तथैव संभ्रान्तः सन् यत्रैव चेल्लना देवी तत्रैवोपागच्छति, उपागत्य चेल्लनां देवीं शुष्कां बुभुक्षितां यावद् ध्यायन्तीं दृष्ट्वा एवमवादीत्-किं खलु वं देवानुप्रिये ! शुष्का बुभुक्षिता यावद् ध्यायसि ?। सतः खलु सा चेलना देवी श्रेणिकस्य राज्ञः एतमर्थ नो आद्रियते नो परिजानाति तूष्णीका :सतिष्ठते । ततः खलु स श्रेणिको राजा चेल्लनां देवीं द्वितीयमपि तृतीयमपि (वारं) एवमवादीत्-किं खलु अहं देवानुपिये ! एतदर्थस्य नो अर्हः श्रवणाय यत्खलु त्वं एतमर्थ रहस्यीकरोषि ? । ततः खलु सा चेल्लमा देवी श्रेणिकेन राक्षा द्वितीयमपि तृतीयमपि (वारं) एवमुक्ता सती श्रेणिकं राजानमेवमवादी-नास्ति खलु खामिन् ! For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy