SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११४ निरयाचलिकामत्र भावः । पाण्डुकितमुखी पाण्डुवर्णयुक्तमुखवती, अवमथितनयनवदनकमला=अधः कृतनेत्रमुखकमला, यथोचितं यथायोग्यं . पुष्पवस्त्रगन्धमालालङ्कारम्अपरिभुञ्जन्ती-असेवमाना, करतलमलिता-हस्ततलमर्दिता कमलमालेव कान्तिहीना, उपहतमनःसंकल्पा-कर्तव्याकर्तव्यविवेकविकला यावद् ध्यायतिआर्तध्यानं करोति ॥२६॥ मूलम्- .. तएणं तीसे चेल्लणाए देवीए अंगपडियारियाओ चेल्लणं देवि मुक्कं भुक्खं जाव झियायमाणीं पासंति, पासित्ता जेणेव सेणिए राया तेणेव उवागच्छंति उवागच्छित्ता करतलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कटु सेणियं रायं एवं वयासी-एवं खलु सामी ! चेल्लणा देवी न याणामो केणइ कारणेणं मुक्का मुक्खा जाव झियायइ ॥२७॥ छायाततः खलु तस्याश्चेल्लनाया देव्या अङ्गपतिचारिकाश्चेल्लनां देवीं शुष्कां बुभुक्षितां यावद् ध्यायन्ती पश्यन्ति, दृष्ट्वा यत्रैव श्रेणिको राजा तत्रैव उपागच्छन्ति, उपागत्य, करतलपरिगृहीतं शिरआवर्त मस्तकेऽञ्जलिं कृता फीका पड गया। इस कारण नेत्र और मुखकमलको नीचे किये हुए यथायोग्य पुष्प. वस्त्रादिकको भी नहीं : धारण करती थी, वह हाथसे मली हुई-कुचली हुई कमलकी मालाके समान कान्तिहीन दुःखित मनवाली कर्तव्याकर्तव्यके विवेकसे रहित होकर यावत् आर्तध्यान करती थी ॥२६॥ ચહેરો ફીકો પડી ગયો. આથી નેત્ર તથા મુખ નીચે ઝુકાવીને બેઠો થતી યથાયોગ્ય પુષ્પ-વસ્ત્રાદિ અલંકારો ધારણ કરતી નહોતી. તે હાથના મર્દનથી કરમાયેલી કમલની માળ જેવી. કાંતિ વગરની દુખિત મનવાળી કર્તવ્ય અકર્તવ્ય વિવેકથી हित मनी ने सजा मत भात ध्यानमा यातायती ती. (२६) For Private and Personal Use Only
SR No.020503
Book TitleNirayavalika Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1948
Total Pages479
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy