________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निरयालिकामा कल्लाणं, मंगलं, देवयं, चेइयं, विणएणं' इत्येषां साहः । एतच्छाया'भगवन्तं, महावीरं, वन्दे, नमस्यामि, सत्कारयामि, सम्मानयामि, कल्याणं, मङ्गलं, दैवतं, चैत्यं, विनयेन' इति ।
'भगवन्त 'मिति-भगः ज्ञानं, माहात्म्य, यशः, वैराग्यं, मुक्तिः, सौन्दर्यम् , वीर्यः, श्रीः, धर्मः, ऐश्वर्व, सोऽस्याऽस्तीति भगवान् , तम् , उत्पन्न होनेवाली या संसारकी रक्षा करनेवाले अलौकिक भावोंसे उत्पन्न होनेवाली कीर्ति ।
( ४ ) क्रोध आदि कषायोंका सर्वथा निग्रहरूप वैराग्य । (५ ) समस्त कर्मीका क्षयस्वरूप मोक्ष । ( ६ ) सुर-असुर और मानवके अन्तःकरणको हरलेने वाला सौन्दर्य । (७) अन्तराय कर्मके नाशसे उत्पन्न होनेवाला अनन्त बल ।
(८) घातिया-कर्मरूपी पटलके हट जानेसे प्रादुर्भूत होनेवाली अनन्तं चतुष्टय-( ज्ञान, दर्शन, चारित्र, वीर्य-रूप ) लक्ष्मी ।
(९) मोक्षके द्वारको खोलनेका साधन श्रुत चारित्र यथा-ख्यात चारित्र रूप धर्म ।।
(१०) तीन लोकका आधिपत्य रूप ऐश्वर्य । ઉત્પન્ન થનારી અથવા સંસારની રક્ષા કરવાવાળી અલૌકિક ભાવનાથી ઉત્પન્ન થનારી કીર્તિ.
(૪) ક્રોધ આદિ કષાયને સર્વથા નિગ્રહરૂપ વૈરાગ્ય. (५) तमाम ना क्षयस्१३५ भाक्ष. (6) सुर-असुर भने भानवना अत:४२६ने शवावाणु सौ. (૭) અંતરાય કર્મના નાશથી ઉત્પન્ન થનારું અનંત બળ. (૮) ઘાતિયા કર્મ રૂપી પડદે હટી જવાથી પ્રાદુર્ભુત હોવાવાળી અનંત
यतुष्टय (ज्ञान, नि, यारित्र, वीर्य-०५) भी. (૯) મેક્ષનાં દ્વારને ઉઘાડનારું સાધન શ્રુત ચારિત્ર યથાખ્યાત ચારિત્ર
३५ धर्म. (१०) aना आधिपत्य ३५ मेध.
For Private and Personal Use Only