________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निरयावलिकासूत्र वितध्यानयुक्तेत्यर्थः, 'अवमथिते 'ति-अवमथितानि=अधःकृतानि नयनवदनरूपाणि कमलानि यया सा तथा, प्रबलदुःखेन निम्नम्लाननेत्रमुखकमलेत्यर्थः, 'दीने 'ति-दीनस्य अकिंचनस्येव विवर्ण-कान्तिरहितं मुखं यस्याः सा तथा शोकम्लानवदनेत्यर्थः, 'मनोमानसिकेने 'ति-मनसि भवं मानसिकं दुःखं मनस्येव, न वहिः, वचनादिभिरप्रकाशितत्वात्-यत् तन्मनोमानसिकं, तेन दुःखेन अभिभूता व्याप्ता, शोकसागरप्रविष्टा ध्यायति-आर्तध्यानं करोति, इति ॥१४॥
मूलम्
तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसरिए । परिसा निग्गया । तए णं तीसे कालीए देवीए, इमोसे कहाए लट्टाए समाणीए अयमेयारूवे अज्झथिए जाव समुप्पज्जित्था ॥ १५ ॥
छाया-
. .
तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरः समवसृतः । परिषत् निर्गता । ततः खलु तस्याः काल्याः देव्याः एतस्याः कथायाः लब्धार्थायाः सत्याः अयमेतद्रूपः आध्यात्मिकः यावत् समुदपयत ॥१५॥
हुए कमलके समान नेत्र और मुखको नीचा किये हुए बैठ गई, उसका मुख दीनजनके समान शोकाच्छादित-उदासीन हो गया। वह मानसिक दुःखोंसे घिरी हुई शोकसागरमें डूबी हुई आर्तध्यानपरायणा थी। ॥ १४ ॥
લીધે કરમાઈ ગયેલાં કમળના જેવાં નેત્ર તથા મુખને નીચું કરીને બેસી ગઈ. તેનું મુખ ગરીબ માણસના જેવું કાતિ (દીલગીરીથી છવાઈ ગયેલું) ઉદાસીન થઈ ગયું તે માનસિક દુઃખોથી ઘેરાયેલી શેકના સાગરમાં ડબી જાથી આ धान dl. (१४)
For Private and Personal Use Only