________________
Shri Mahavir Jain Aradhana Kendra
नागील
॥ ६ ॥
www.kobatirth.org
अर्थ :- विवेकवाली एवी ते नंदाए पोताना स्वामीने पण विवेकवन्त इच्छतां थकां तेवी रीतना दीपकनां मिषधी विवेकरूपी तेना गुणनी व्याख्या करी हती. ॥ २५ ॥
निगद्यतेऽञ्जनं माया नवतत्त्वस्थितिर्दशा । स्नेहव्ययः प्रेमभङ्गः कम्पः सम्यवखण्डनम् ||२६||
अर्थ: - (तेणीए कपटरूपी अंजन, नव तत्वोना अज्ञानरूपी वाट, प्रेमभंगरूपी तैलनो क्षय, तथा समकीतना खंडरूपी कंप कहेलो हतों. ॥ २६ ॥
तैर्विमुक्तं विवेकं यो धत्तेऽस्तु स पतिर्मम । इति दीपच्छलादाख्यत्पृष्टा नार्थे तु केनचित् ||२७|| अर्थः- ते ते दुषणोथी रहित थयेला विवेकने जे धारण करतो होय, ते मारो स्वामी थाओ ? एम दीपकना मिषथी तेणीए कां हतुं, परंतु तेनो भावार्थ कोइए (तेणीने पूछयो नहीं, ॥ २७ ॥
निरंजनं दशोन्मुक्तमस्नेहव्ययमन्वहम् । विकम्पं दीपमेव त्वं कृतवानद्भुतं गृहे ॥ २८ ॥
अर्थ' - अंजनविनानो, वाटरहित, तैलना खर्च विनानो, तथा हमेशां निष्कंप, एत्रो आश्चर्यकारक दीवो तेज घरमा कर्यो. २८
ताक्षं वीक्ष्य सा दीपं सती भग्नोत्तरा सती । हिया मौनवती व्यूहे भवताप्यविवेकिना ॥ २९ ॥ अर्थ :- एवीरीतना दीपकने जोइने, प्रत्युत्तर आपवाने अशक्त थयेली ते नंदा सतीए लज्जाथी मौनरहीने, निर्विवेकी वो पण जे तुं, तेनी साथै लग्न कर्या. ॥ २९ ॥
सतीति परिणेतुस्ते हृष्टि स्थाने न हृष्यति । अविवेकीति सा चित्ते न धत्ते त्वां विवेकिनी ॥ ३० ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
6
चरित्र
॥ ६ ॥