________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
चरित्रं
अहारयदयं वित्तं तकारो यथा यथा । अपूरयत स श्रेष्ठी पुत्रीप्रेम्णा तथा तथा ॥ २० ॥ नागील
अर्थः--ते जुगारी नागिल जेम जेम द्रव्य हारतो गयो, तेम तेम ते शेठ पुत्रीना स्नेहने लीधे तेने द्रव्य पूरुं पाडवा लाग्यो. २० | ॥५॥
हारयित्वापि वित्तानि रत्वापि यहिरङ्गनाः । गृहं प्राप्तः स सानन्दं नन्दया पर्यचर्यत ॥ २१ ॥ अर्थः-धन हारीने, तथा बडार परस्त्रीओने भोगवीने पण घेर आवेला ते नागिलनी नंदा तो हर्षपूर्वक सेवा करती हती.॥२१॥
अचिन्तयदिदं चैष नाहमस्या ध्रुवं प्रियः । यदित्यमपराधेऽपि मयि रोष तनोति न ॥२२॥
अर्थः--वळी ते एम विचारवा लाग्यो के हुं आ नंदाने खरेखर पिय नथी, केमके आवीरीते अपराध कर्या छतां पण ते Aमारा पर रोप करती नथी. ॥ २२ ॥
सोन्यदा हारितत्रस्तः कितवेभ्यो वनेऽविशत् । दृष्ट्वात्र ज्ञानिनं साधुं पप्रच्छ रचितांजलिः ॥२३॥ ___ अर्थः-एक दिवसे हारी जवाथी जुगारीओना भयथी नाशीने ते जंगलमां चाल्यो गयो, त्यां कोइक ज्ञानी मुनिने जोइने तेणे हाथ जोडी पुछ्यु के, ।। २३ ।।
किं सा शुभस्वभावापि धत्ते चित्ते न मां पिया । इति पृष्टेऽस्य योगत्वं ज्ञात्वा ज्ञानो मुनिजगौ ॥२४॥ ___अर्थ:-उत्तम स्वभाववाळी एवी पण मारी प्रिया ते नंदा मने हृदयमा केम धारण करती नथी? एम पूछनाथी तेनुं योग्यपणु जाणीने ते ज्ञानी मुनिराज बोल्या के, ॥ २४ ॥
___सा विवेकवती कान्तमपीच्छन्ती विवेकिनम् । विवेकं तत्गुणं व्याख्यातादृग्दीपापदेशतः ॥२६॥
ॐREMA%AMORE
For Private and Personal Use Only