________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
अनुपानतरंगिणी.
(१०१)
અશુધ્ધ મણુશિલના સેવનથી મનુષ્યને બળ હીન કરેછે, ક્રમિ તથા અંધકાષ્ટ ( મળાવરોધ ) મૂત્રરાધ, મુત્રમાં પડતી સાકરજેવી કાંકરી અને ત્રકૃચ્છાદિ રાગના નાશ કરેછે. ૭૫ મણુશિલના વિકારની શાંતિ.
गोक्षीरंमाक्षिकयुतं पिवतेयोदिनत्रयम् ॥ कुनटीतस्यदेहेच विकारंनकरोतिहि ॥ ७६ ॥
૩ દિવસ પર્યંત [ સુધી ) ગાયના દૂધમાં મધ નાખી પીવાથી અશુદ્ધ મણુશિલના વિકાર નિષ્યે શાંત પામેછે. ૭૬
શિલનાં અનુપાન.
मगधानिंबफलाभ्यां शिलांसुमर्देत्कारवेल्लसुरसैः कृत्वागुटी निहन्या दियं प्रदत्ताज्वरं त्रिदोषमपि शिलायाद्विगुणंशंखं शिलार्द्धमारिचंरजः ॥ सैंधवंमारिचाद्धांश मंजनान्नेत्ररोगहूत् ॥ ७८ ॥ पिच्चियंतिमिरंशुकं निर्हति मधुनांजितं ॥ शिलाद्यमंजनंतद्ध दर्बुदंमस्तुनांजितम् ॥ ७९ ॥ कणामरिष्टसंयुक्ता शिलापिष्टांनांजिता ॥ नेत्रेहन्याद्भुग्मनेत्रं सन्निपातं सुदारुणं ॥ भूतोन्मादादिकानूरोग न्हंति चैवज्वरामयम् ८० भाङ्गविश्वान्विताश्वासान् विषंस्वर्णसमन्विता ॥ वासकस्वरसव्योपैः कफंकासंजयेच्छिला ॥ ८१ शिलैलांजन काशीशगृहधूमान्दसर्जकैः ॥ सरोघ्ररोचनैर्लेपः सर्षिपस्नेहसंयुतः ॥ ८२ ॥ किलासंकीटभंदनुं कुष्टंपामाभगंदरं ॥ इंद्रलुप्तथाशसि हंत्ययं नात्र संशयः ॥ ८३ ॥
For Private And Personal Use Only
७७