________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Achan
( २ ) शरीराः सर्वदैव मुखवस्त्रिकया मुखं बध्वाऽवतिष्ठन्ते । पश्चनद देशीयानामेतेषामर्धदेशीया बाढं पुण्योदयवन्तोऽभवन् । यदेतेषाममुनहाय स्खयशःसुधाकरचन्द्रिकाधवलिताखिलवसुन्धरा अमेरिकैलेन्डादि नानाविदेशविस्तृतभूरिकीर्तयो धर्ममूर्तयो विजयामन्दसूरयः प्रसिद्धख्यात्यात्मारामामुनिपतयो वादिगणलब्धविजया अत्र पञ्चनददेशे समभवन् । यैरेते निर्धूतकलिकल्मषैः सूरीश्वरैरनेकयुक्तिप्रयुक्तिभिर्नानासूत्रस्थमूर्तिपूजाविधिविधानकपाछैश्च प्रतिबोधिताः सन्तोऽतीव प्राचीनश्वेताम्बरमूर्तिपूजकशाखायां संपविष्टा जाताः, परन्तु येऽवशिष्टाः सन्ति ते पक्षपातग्रस्ता न भवेयुः किन्तु यथा सत्यं सत्यमसत्यमसत्यं ज्ञात्वा दिध्यागमज्ञाननेत्रमदातुर्महोपकर्तुर्जिनेशितुर्मूर्ति सक्रियरंस्तथोपदेशायारय पुस्तकस्य पूर्वाद्धार्दै ढूंढकमतावलम्बीनां शास्त्रानुसारेणैव मूर्तेमण्डनकृतमस्ति । पश्चात् प्रसंगवशादन्यधर्मिणां मध्ये ये मूर्तिमवमन्यन्ते तानुद्दिश्यानेका युक्तयस्तेषामागमप्रमाणानि च दर्शितानि सन्ति । पश्चात् कीदृश्या मूर्तेः पूजनमात्मकल्याणायालंभवेदिति निर्णीतिर्विहिता।चास्य सम्यग् ज्ञाने बालो ऽप्यलंभूष्णुतामालम्बेतैतदर्थमेवेदं पुस्तकं कल्पितनृपतिमन्त्रिसंवादरूपं निबद्धमस्ति । यद्यस्य पक्षपातशून्यस्यापि पुस्तकस्य पागत् केषांचिञ्चित्तानि माप्नुयुर्दुःखं तदा ते ममोपरि क्षमां कुर्बीरनित्यभ्यर्थयतेश्रीमद्विजयकमलमरिचरणोपासक मुनीनामनुचरोऽयं मुनिलब्धिविजयः। किमधिकेन ।
For Private And Personal Use Only