________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रस्तावना
श्रीमद्विजयानन्दसूरिभ्योनमः हंहो विचक्षणशेमुषीधरा नराः पुरा किलात्र भारतक्षेत्रेऽस्मज्जैनमण्डले निजबुद्धिबलाधस्कृतबृहस्पतयो जैनशास्त्रादिसकलसंस्कृतविद्यापारावारपारीणाः पराजिताखिलवादिनिवहा बहवो मुनिपतयो बभूवुः । ते च सर्वे प्रायशो गृहस्थद्रव्यव्ययानपेक्षाः स्वयं जैनशा. स्त्राभ्यासोपलब्धविनयादिगुणोपेतान् नानाशास्त्रार्थग्रहणधारणपटनखशिष्यबटन सम्यगध्याप्य दीपाः प्रतिदीपानिव स्वसमानांस्तानियांचक्रिरे । अथ चैवं शिष्यमशिष्यपठनपाठनप्रणालिका कियत्कालं यावच्चलिता परन्त्वधुना कालदोषादापतितेन गरीयसा प्रमाददोषेण पानीयसिञ्चनादिसाधनविरहेणोद्यानभूखि जीर्णतामावहति । तद्वदाचरणेऽपि तत्कालापेक्षया महान भेदो जातः ॥ अतोऽस्यातिपवित्रस्यापि जिनोक्तधर्मस्य हासो दरीदृश्यते । ततोऽधुनापि विनिद्रीभूय हस्ताभ्यां नेत्रे उन्मील्य साव. धानीभूय प्रतिबन्धकान्यपनीय कुर्वन्त्वस्य जिनेश्वरोक्तधर्मास्य परां वृद्धि प्रतिबोधयन्तु नानानिबन्धैरनेकाँल्लोकानिति स्वप्रान्तरोत्थितविचारविवशेनाल्पमेधसाऽपि मया प्रतिबोधप्रत्ययोऽयं निबन्धो निरमायि । कोऽत्रविषय इति चेनिशम्यताम,जैनानां तिसः शाखाः सन्ति तास्वातप्राचीनाः श्वेताम्बरा अर्वाचीनदिगम्बराश्च मन्वन्ते मूर्तेरुपाशनां फलवतीम् किन्तु ढूंढकनाम्ना प्रसिद्धा या शाखाऽस्ति साऽवमन्यते मूर्तेरुपाशनामापायशोत्र शाखायां भूयांसो निरक्षरानरावरीवर्तन्ते यद्येतेषु कश्चित् किञ्चिज्ज्ञोभवति तदा सस्त्र सर्वज्ञं मन्यते । इमे तीर्थङ्करदेवप्रतिकृतेरवज्ञाकारका मलक्लिन्न-.
For Private And Personal Use Only