________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महरौरुल्मक्षयकाला चतुर्दशाशेषयामदरियामौचचंदसूक्ष्मनाकालदनि नत्रायमंत्रविषयविवे कः यस्याममावास्यायांपथमपहरेशास्त्रानुमत्यक्षतोवाचंद्रदर्शनस्यात्सासिनीवालासर्वदासिहा तत्रो सन्नस्यासनीवालीशांतिर्विधेया अथतस्यामेवामावास्यायायदानरेंदुकलावंसचक्रस्मक्षयकालोमावास्यायांअंनिमक्षणएक तस्यचसंकांनिसमयवदतिसूक्ष्मत्वेनदुर्जेयवान अमावास्यायाःसप्तमाष्ट|| मपहस्योः कृत्स्मक्षयकालस्यलाष्यकारेणपरिभाषितवान् सप्तमाष्टमपहरात्मकः कालः कुहूशब्दवा च्यसनोत्पन्नस्यकुहूशांतिः पुनस्तस्यामेवामावास्यायांपथमपहरानंतरंसप्तमपहरादकिमहरपंचका त्मकः कालोदर्शशब्दवाच्यइतितोसन्नस्यदर्शशांनिर्विधेयेति सचमेकस्यामेवामावास्यायांकालभेदेन प्रयंसंभवति यदात्वमागस्यायांचंददर्शनाभायः सदाइयमेवदर्शवकुहूत्यरूपंसंभवतीति अत्रकेचिच्च || तुर्दशाशेषेचंददर्शनेसतिपदिनेया: मायास्यासासिनीवालारत्या सन्न दृष्टश्चंदोयस्यामिनि अन्य पदार्थस्यअमावास्यारूपस्यैवसामानाधिकरण्येनयहणा किंचसिनीशब्देनश्वेताचंद्रकलावर्णवाचि नः श्वेतशब्दापूर्णादनुदात्तातोपधानोनरनिडीपनकारौसिनातांचलनेपामोतीनिसिनीवालातिव्युत्पत्ति // श्व चतुर्दश्युदितचंद्राश्रयायाममावास्यायांनयुज्यतेनिच भस्माहटेंदुःसिनीवालीत्यमावास्यैवाभिधी यनरत्येवज्यायर अथगोलगणितनिदो न्यशासमादधुः तत्रस्यादृष्टंदुःसिनीचालीत्यादौउदयास्ताधि कारोत्तरीत्याहकमरयसंस्कृतस्यदर्शनयोग्यत्वेसतिमाक्षितिजकांनिरत्तसंवधवस्वंयहादेर्दर्शनश ब्दवाच्यमेघायावरणेतुशास्त्रीयदर्शनेशिर्वर्तते आत्माद्रष्टव्यरत्यादियन तथैवदर्शनायोग्यत्वेस। For Private And Personal Use Only