SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घस्रेणसंयुनम् पनिमांस्थापयेत्पश्चात्साधिपत्यधिदेवनाम्-वंदादित्याहनीपार्थेमध्येवैप्रतिमन नाम एवमेयच्यनापानशातीसंक्रमणस्यच अधिदेवंभवेत्सूर्यःचंद्र प्रत्यधिदेवनम्नत्तयाहतिपूर्वेणतत्तमंत्रणपूजयेत् धियंबकेनमंत्रेणसोमपूजांसमाचरेत् उत्सूर्यइनिमंत्रणसूर्यपूजांसमाचरेत् आया, यस्वेनिमंत्रणसोमपूजांसमाचरेत् नत्राोत्तरसहसंअशेतरशतंयाअशाविंशतिसंख्याजपंसर्वसौर। अपंच आनोभद्राअग्नेइनिसूरपुरुषसूक्तंत्रियंबकएनानमंत्रान कुंभान्स्पृषाचतुर्दिक्ष जपंकयुः / / प्रियंबकेनमंत्रणसमिदाज्यचस्नुहुनेन अशेतरसहस्त्रम् अशेत्तरशनम् अशर्यिशनिर्वा मृत्युजये नमंत्रणनिलहोमंसमाचरेत् नतःसमुद्रज्येष्ठाश्यआपोहिष्ठेत्पृचेनच अक्षीप्यामितिसूक्तेनपायमानी भित्रियंबकेन उत्सूर्यति आप्यायस्वेनिवैदिकम सुरास्वामभिषिंचवित्यादिकैः पौराणमंत्राभिषे कंकर्याद तनआज्यावेक्षणम् अन्यहक्षिणादानादिकंपूर्ववत्त वत्यत्तरगार्येव्यतीपातवैधृतिसंक्रांनिशी तिः अथकहसिनीवालादर्शशांतिः तत्रयस्याः कस्यापिदमावास्यायाः अौभागान्लापथमविभा गेचंद्रदर्शनमस्तिनवेतिविचार्यमा पटाचंद्रदर्शनंनदासिनीवाला यदाचंद्रादर्शनंतदादर्श सकलचंद्रक्षा यस्तदा कुहूरित्यर्थः तदुक्तंछंदोगपरिशिष्ट रंदुक्षयकाल धारकालइनिषस्तत्यदुक्षयकालपरिगणना मुक्तम् अष्टमेशचतुर्दश्याः क्षीणोभवनिचंद्रमा अमावास्याष्टमेभागेपुनः किलभवेदणु अदुरायेष हरेचनिष्ठेन चतुर्थशागोनकलावशिष्टः तदंनएवक्षयमेनिकृत्स्मएवंहिज्योतिश्वविदोवदंतातिए तत्कारिकाव्यारव्यानंतभाष्यकारेणरतम्यहरनमात्यकश्चंदक्षयकालइति भत्रामायाः सप्तमाष्टम For Private And Personal Use Only
SR No.020482
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy