________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मु-री- || कुर्यात्पंचवकंचनड्वेत वस्त्रावरितंकुर्यात्यूरयेत्तीर्थचारिणा पंचरलसमायुक्तमाघपल्लवसंयुतम् एन नम स्मिन्नपिपंचरत्नसप्तमृत्तिकाशनमूलदेवदारुपामृत्यौषधहेममूलानिक्षिपेन् नत्रशनमूलालाने विष्णुकांतासहदेवीतुलसीचशतावरी मूलानीमानिगृण्हीयाच्छनाला विशेषतः तस्योपरिन्यसेत्साउंसर्णगा। रौप्यमन्मयम् शुद्धवस्त्रेणसंछायशनमूलानिनिक्षिपेत् कुंभोपरिन्यसेहिदान्मूलनक्षत्रदैवतम् अधिम यधिदेवौचदक्षिणोत्तरदेशयो अधिदेवंजपेदादोज्येष्ठानक्षत्रदैवतम् एवंपत्यधिदेवंचपूर्वाषाढर्सदैवत म् स्वालंगोत्तैश्चममपधानादीन्यपूजयेत् पंचामृतेनसंस्माप्यआवास्याथसमर्चयेत् उपचारपोडश भिर्यापंचोपचारकैः रक्तचंदनगंधायैःपुष्यैःकृष्णासितादिभिः मेषशृंगादिभूपैश्चरतदीपैस्तथैक्च | सरापोलिकमांसाचैनैवेद्यैर्भोजनादिभिः मत्स्यमांससरादानिब्राह्मणानांदिवर्जयेत् सरास्थानेपदा नव्यं क्षारसैंधवमिश्रितम् पायसंलवणोपेतंमांसस्थानेप्रकल्पयेत् उक्तगंधायलाभेनुयथालासंसमर्पयेत् सुष्यातंतुसमध्यर्च्यहोमंकुर्यायथोदितम् निर्वापभोक्षणादीनिचरो-कुर्यायथाविधि हविर्ग-|| होत्खाविधिनतेर्वकमाहुनेत् अत्रवसिष्ठेनविशेषोभिहिनः मूलंमजामिनिमंत्रदयस्यकण्यऋषिनिर्गनिर्देवता अनुष्टुपउँदः मूलायस्वाहा प्रजापत्तयेस्वाहेत्यपहोममंत्रौ पलाशसमिदाज्येनचरुणार सहस्रकम् अथवाष्टोत्तरशनंप्रत्येकंजुहुयात्तनः मूलंपजामित्यपाभिर्वाक्यैर्मत्रहयेनच सावित्रसौम्य नैर्ऋत्यमंत्रैरश्वत्यसंभवै समिद्भिश्चनिलजाहीन्दुखाव्यानिभिस्ततः मूलपजामियोचवाक्यान्याचार्यकोजपेत् अष्टोत्तरसहस्रवाशनंवानियतात्मवान् अयंहोमपकारस्त शारवांतरविषयोध्येयः For Private And Personal Use Only