________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तम् देवदारुनशैलेयंपनीलोत्पलंतथा वालोधप्रियंगुंचशनउिदेघटेक्षिपेत् वंशपायोपरिन्यस्त शतछिद्रेघटेस्थितम् नतश्चनिनिदेवमर्चयेसश्चिमामुरयम् मोषुणस्त्विनिमंत्रणशक्लवस्त्राक्षतादि भिः मूलरूपंविधातव्यंशामंकुणपवाहनम् खगखेटधरंचोयंहिफजचकाननम् स्थापयेतंयहां ववस्वगंधादिभिर्यजेत् चरुंचयपत्तवनैर्ऋतंदुकृतापहम् नत्रचत्वार: कुंभाचतुर्दिक्षस्थाप्या - क: कुंभोरुदस्थापनार्थमन्यःस्थाप्यः एकः शतउिद: कुंभ नस्मिन् देवदारुशैलेयमित्याद्यौषधानिनथासवर्णमूलंअष्टादशययपरिमितंनिक्षिप्यतदुपरिवंशादिपानिधायतदुपरिवस्पंनिधायनवनि | निपतिमारंपनिमाजलपतिमासहिनांस्थापयेत् तन-पोडशोपचारै पंचोपचारैर्वापूजयेत् पतंचशौनके न पुण्यभिर्मवितैस्तोयैःमोक्षितायांक्षितौनतः नत्रोदकुंभंसालक्ष्णरक्तंबणविवर्जितम् अकृष्णमूलं निर्णितंपूरयेन्निर्मलांभसा आकलशेधित्यनयाकलशस्थापनंशाम् इमंमतिमंत्रणपूरयेत्तार्थवारि णा कुंभंचवस्वगंधायैस्तत्तन्मंत्रैः पूजयेत् याःफलिनारियनयाक्षिपेदत्नौपचादिकम् वस्त्रावगुरितं कुर्यात्पूरयेत्तार्थवारिणा कूर्चहेमसमायुक्तंचूनपल्लवसंयुतम् स्वस्तिकोपरिविन्यस्यक्षारद्रुमसपलकै दोणवाहांअनिक्षिप्यईशानेचनिधापयेत् पंचरत्नानिनिक्षिप्यसौषधिसमन्विनम् अर्चितमंधपुष्यायैः धारदंतत्रसंजपेत् तत्रामतिरथंसूक्तंशतरुदानुवाककम् रक्षामंत्रंनथापुण्यंरक्षोमंचस्पृशनूजपेनत्रिय बकंजपेत्सम्यगशेत्तरसहस्रकम् एकवारंतथाजापीपावमानीस्पृशन्जपेत् जपस्यपंचकुंभाचदयंगन दलामतः श्रीरुद्रस्यैककुंभचसर्वसूक्तानितरतु तथान्यपंचमंकुंभपूर्वोक्तैर्लक्षणेर्युनम् चतुःप्रस्त्रवणं, For Private And Personal Use Only