________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्यर्थः नंदातिथफ ६विषयटी विवाहपकरणोक्ता: मधुश्चैत्रः पौष आर्किःशनिः भूमिजोभौमः एतान्दिनावर्जयित्वानवान्नाक्षणंशनम् 37 अयनौकापटनमनुष्टुभाह याम्यत्रयेति याम्यवयंभर णीकृत्तिकारोहिण्यः ईशआर्दा अन्यानिपसिानिएफ्योभिन्ननक्षत्रषुशकगुरुरविवारे सत्तनौशुभा सतहटलग्नेनौकाघटनंनौकानिर्माणंशममनोकाचालननौकागमनमहत्तौदिपिकायांशभाहेपि ष्णुयुग्मेंदुभगमैत्राश्चिपाशिषु चालनंघटनस्थानान्नावःशभतिथोदुम् अश्विकरज्यसभानिधि विनानंदाविषयटीमधुपौषार्कि भूमिज़ान 37 याम्यत्रयविशारवंदसापित्र्ये शभिन्न भृग्वाज्यादिननौकायटनसत्जनौशसं 30 मूलाभिरणापित्यम् गेसौम्येघटेतनौ सरतेशुक्रष्टमेशु सिद्धिराभिचारयोः 39 व्यत्यादिनिश्चय मघानिलसापधिष्ण्यारक्तानथाचरतनाविकवादुवार पूर्वामिययनाच्यतभेशाल ग्नेनारकयोगतियाविशदोनोगमनंशुभाशुभवारे 38 अथवीरसाधनाभिचारयोर्मुहर्तमनुष्ट माह मूलेति मूलादिनक्षत्रपंचकेतथाघटतनौकुंभलग्नेसोम्पेबुधेसनितथाशक्रेसरखेचतुर्थे अ टमेन्यहरहिनेतादृशेलग्नेचारस्पधनस्यभिचारस्यकर्मणःसिद्धिःनिष्पत्तिः 39 अथरोगनिर्मती स्मानंयसंनतिलकेनाह व्यस्येति विगतान्यंत्यादीनिरेवत्यारीनिनवधिष्ण्यानियेत्यस्तेषष्टादशशिष्ट|| For Private And Personal Use Only