________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मु-टी- ततःपंगोः शनेः ततश्चंद्रम ननआरस्पभोमस्य ततज्यस्यगुरोः तनःराहोः ततःशिस्विनः केतोः एवं| सनियहिनेखलेपापयहसुवेहोमाहुतिः पतनिसानेष्टानशादा अर्थाच्छुभयहसुरवेशमा सूर्यनक्षत्रा चंदनक्षत्रपर्यंतगणना अथयरिनेहोमश्रिकीर्षिनस्तहिनेवन्हिनिवासवशेनशनारामफलामंद कमयाह सैकेति शुक्लादिगणनयावर्तमानानिथिर्गण्याएकयुनावर्तमानचारयुनाचतुर्भतायच्छेषंनचे नुगुणमितंघिमि शून्यमिनंचतदाफविभूमौवन्हे सोवसनिःफलमाह सोरेव्यायहोमेहोमादनेभूमाय ग्नेसिसनिसौरव्यं भवति अथशशियुग्मशेषे एकमिनशेषेग्निवासोदिविस्वर्गफलंकर्तुःपाणनाश: सैकातिथिरयुताकृताप्ताशेषगुणेश्येमविवान्हिवासः सौरव्यायहोमेशशि युग्मशेषेप्राणार्थनाशोदिविभूतलेच 36 नवान्नंस्थाच्चरक्षिषममृदुभेसत्तनों शुभम् हिमितेशेषेऽग्निवासोभूतले तत्फलंक रर्थनाश: उक्तंच तिथिवारयुतिःसैकावेद भक्तायशेषकात निवासोग्नेयोम्निरूपे वित्तपाणविनाशदः पानालेहिकशेषेणधनसंचयनाशन गुणवेदावशेषेणभूमौविपुलसौरव्यदः संस्कारेषुविचारोस्यनकार्योनापिवैष्णवे नित्यनैमित्तिकेका नचाब्देमुनिभिःस्मृतः कैश्चिखेटसप्तमपिहोमेवयीमकतंतद्यथा अर्कश्मंदादटमेवाच्चतुर्थेमंद ॥शुक्रादष्टमेंगारक राहुर्धर्मेजावतारखेटसहोमेनाश:पुत्रदाराधनानामिति 26 अथपतिवर्षोस ननपान्नभक्षणमनुष्टुभाह नवान्नमिति चरादिद्वादशभेषुसत्तनौसमाचानलग्नेशुभग्रहैगुंतेदृष्टेचे For Private And Personal Use Only