________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुरी // अस्यापवादः किंवेनि यहाधिष्ठितनवांशमारश्यबाणांशग५५ मितलबगेपंचपंचांशन्मितनवांशगेचं] | विषदलग्नेवाजामिमूक्ष्मस्यान यथा मेषेपंचमनवांशे भोमोस्तितस्मात्तुलायांपंचमनवांशस्थभंडोनिषि दोऽन्येऽशैननांशाः शुभा एवंविधंसूक्ष्मजामित्रमिदमशभकरस्यात् अस्यापमयेयवहारोचये वोच्चे थवावभवनेस्फुरदंशजाल सौम्यालयेहितगृहेशुभवर्गगोवा नामित्रकादिपरिसंचितदोषराशिंहलाद दातिबहुशःसरखमेवचंदति 67 अथैकार्गलादिसेषाणांअपवादंसायाहसिष्ठवचनमेवेंदबत्रयाह | एकार्गलेनिनंद्रार्कबलोपपन्नेस्वोच्चेमित्रादिराशिस्थिनत्वरुपेविहितस्थितत्वरूपेचसनिएकार्गलादयो-|| किंवाबाणांसुगमितलबगेजामित्रस्यादशुभकरमिदम् 10 एकार्गलोपय हपात्लत्ताजामित्रकर्युदयास्तदोषा-नभ्यनिचंदाबलोपपन्नेलग्नेयथार्का क्युदयेतुदोषा 10 उपग्रहःकुरुवाल्हिकेषुकलिंगवंगेषुचपातितंभम् सौरा शाल्वेचलतितत्यजेत्तुविकिलसर्वदर्श 69 दोषानश्यस्यियाफ्युिदयेदोषाग विनश्यनि 10 अथकेपचिदोषाणांदेशविशेषणपरिहारमुपजात्याह उपयहक्षमिनि स्पष्टार्थम् || नब लत्तामालवकेदेशपातः कौसलकेतथा एकार्गलंतुकाश्मारवेधंसर्वत्र वर्जयेत् सतदोषोभवेझोडे || जामित्रस्यचयामुने वेधदोषस्तविध्यारख्यदेशेनान्येषुकेचनेनि अथदशयोगोषमुजात्साह शा|| 109 शांकेति वेद्यदिचंद्रसूर्यनक्षत्रयोर्सनेयोगान्भैः सप्तविंशतिभिर्भक्तायःशेषस्तस्मिन्शून्यैकचतुःषट्। For Private And Personal Use Only