________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मनुष्टुसाह शनि रविमारण्यसर्वबारेषुक्रमादुक्तसंग्यास्तिथ्यंशामुहूर्ताकुलिका स्यु ययादिनेरवी 14 चंदे१२ भौमे 10 बुधेन्गुरौ शुके 4 शनौर रात्रावतेनिरेका कार्याध्यचा रचौ 13 / भीरखु. गु५सुश्श शनौतुअंत्योपिराचे पंचदशोपिमुहर्नःसलिक एतेनिंदिता एतेषामर्धयामारिरोषाणांपुन निरूपणविवाहेअवश्यवळवार्थशाघोपस्थित्यर्थचनि कुलिकापवादेसुरुः वारेशेसबलेवापिबलाट्येल नगेशो कुलिकोट्यदोषस्तविनश्यतिनसंशयः चाराधीशेबलोपेवेविधौचाबलसंयुने अर्थमहरसंभू तोदोपोनैवात्रविद्यते कोकेंदगनेचंद्रेशुभाशेवाशक्षित लमगेसबलेचापिकलिकस्तुविलायते अर्ध | प्राचौनिरेकास्तिथ्यंशाःशौचांयोपिनिंदिता चापांत्यगेगोघटगेपतंगे कीजगेस्त्रीमिथुनेस्थितेच सिंहालिगेनपरेसमास्युस्तिथ्योहितीयाप सुरवादग्धाः लग्नाचंदान्मदनभावनगेरचेटेनस्यादिहपरिणयनम्। पहरपूर्वाईमध्य तुयमघंटजम् कुलिकांस्यांशेशमाचरेतइति र अमरम्मानिध्यारव्यदोषमिंदवना उचापांत्यतिनत्तदाशिदयस्थितेपतंगेसूर्यदितीयाप्रमुखाउभयपक्षसाधारणासमासंरव्यांकास्तिथ्योदग्धाः स्फत्पश्चा धनुनिगनेसूर्यद्वितीयादग्धावपकुंभगेचतुर्थावर्कमेषगेपष्टीकन्यामिथुनगेष्टमी सिंहर ||श्चिकगेदशमीनुलामकरगेडादशीदग्धाइयर्थ मासदम्बाश्यनिथयोमध्यदेशेविवर्जिताइनिपरिहार अधनामियोलमरविलम्सना लग्नादिनिविवाहलग्नाचंद्राासप्तमभवनगनेयहेलरिणयनंनस्या। For Private And Personal Use Only